SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९८ कातन्त्रव्याकरणम् ३.प्रतीची।प्रत्यन्च् + ई । “नदाद्यन्चिवा" (२।४।५०) इत्यादि से स्त्रीलिङ्ग में 'ई' प्रत्यय, अलोप, इकारदीर्घ, नलोप, लिङ्गसंज्ञा, सिप्रत्यय तथा उसका लोप | ४.प्रातीच्यम् । प्रत्यन्च् + यण् ।प्रतीचो भावः । “यण च प्रकीर्तितः"(२।६।१४) से यण् - प्रत्यय, अकारलोप, इकारदीर्घ, नलोप, "वृद्धिरादौ सणे" (२।६।४९) से आदिवृद्धि, लिङ्गसंज्ञा, सि-प्रत्यय, सिलोप तथा 'मु' आगम – “अकाराद् असंबुद्धी मुश्च" (२।२।७)। ५-८. गोऽचः । गोऽन्च् + शस् । गोऽचा | गोऽन्च् + टा ! गोऽची | गोऽन्च् + ई । गौच्यम् । गोऽन्च् + यण् । पूर्ववत् सभी कार्य, केवल पूर्ववर्ती ओकार को दीर्घाभाव, क्योंकि सन्ध्यक्षर ‘ए, ऐ, ओ, औ' ह्रस्व नहीं होते ! व्याख्याकारों ने सूत्रस्थ चकार को अन्वाचयशिष्ट मानकर यह मन्तव्य व्यक्त किया है कि चकार के अन्वाचयशिष्ट होने के कारण असंभव स्थल में केवल अकारलोप ही प्रवृत्त होगा । जैसे – 'गोऽचः, गोऽचा' इत्यादि । 'अन्वाचयशिष्टत्वम् एकविधिविधेयस्य कार्यद्वयस्य परस्परान पेक्षकत्वम्' ।।२०५। २०६. तिर्यङ् तिरश्चिः [२।२।५०] [सूत्रार्थ] घुट-भिन्न स्वरादि प्रत्यय के परवर्ती होने पर 'तिर्यन्च्' को 'तिरश्चि' आदेश होता है ।।२०६। [दु० वृ०] 'तिर्यन्च्' इत्ययं तिरश्चिर्भवति अघुट्स्वरादौ । तिरश्चः , तिरश्ना, तिरश्ची, तैरश्च्य म् ।।२०६। [दु० टी०] तिर्यङ् । अघुट्स्वरादाविति किम् ? तिर्यचौ, तिर्यञ्चः। तिरोऽञ्चतीति क्विम् । "सहसन्तिरसाम्" (४।६।७१) इत्यादिना तिरस्शब्दस्य तिरिभावः । इकार उच्चारणार्थः । पृथग्योगस्तु विस्पष्टार्थ इति तु तिरयति ।। २०६।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy