________________
कातन्त्रव्याकरणम्
४. पेचुषम् । पेचिवन्स् + अण् । पेचुष् इदम् । “रागानक्षत्र०" (२।६।७) से अण्-प्रत्यय, इकारसहित 'व' को उ, नलोप, स् को ष्, “वृद्धिरादौ सणे" (२।६।४९) से आदिवृद्धि, लिङ्गसंज्ञा, सिप्रत्यय तथा "अकारादसम्बुद्धौ मुश्च" (२।२।७) से सिलोप – 'मु' आगम |
५. विदुषः । विद्वन्स् + शस् । प्रकृत सूत्र से इट्रहित 'व' को उ, नलोप, सकार को मूर्धन्य तथा सकार को विसर्गादेश ।
६. विदुषा। विद्वन्स् + टा । पूर्ववत् इट्- रहित 'व' को उ, नलोप तथा सकार को मूर्धन्य आदेश ।
७. विदुषी। विद्वन्स् + ई । “नदायन्चिवायन्स्यन्तृ०" (२।४।५०) से ईप्रत्यय, इट्रहित 'व' को उ, नलोप, स् को मूर्धन्य आदेश, लिङ्गसंज्ञा, सि - प्रत्यय तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से सिप्रत्यय का लोप ।
८. वैदुषम् । विद्वन्स् + अण् । विदुष इदम् । “रागान्नक्षत्र०" (२।६।७) इत्यादि से अण् प्रत्यय, प्रकृत सूत्र द्वारा इट्रहित 'व' को उ, नलोप, सकार को मूर्धन्य, "वृद्धिरादौ सणे"(२।६।४९) से आदिवृद्धि, लिङ्गसंज्ञा, सि-प्रत्यय तथा "अकारादसंबुद्धौ मुश्च" (२।२।७) से सिलोप - 'मु' आगम ।।२०२ ।
___ २०३. श्वयुवमघोनां च [२।२।४७] [सूत्रार्थ]
घुट्-भिन्न स्वरादि प्रत्यय के परे रहते 'श्वन्, युवन्, मघवन्' शब्दों में 'व' को 'उ' आदेश होता है ।।२०३ |
[दु० वृ०]
'श्वन् - युवन्- मघवन्' इत्येतेषां वशब्दस्योत्वं भवति, अघुट्स्वरादौ प्रत्यये परे । शुनः, शुना, शुनी । यूनः, यूना, यूनी । मघोनः, मघोना, मघोनी । अप्यधिकारात् शौवन मांसम् । यौवनं वर्तते । माधवनः स्थालीपाकः । तद्धिते लक्ष्यतः उपशुनम्, शुनः सङ्कोचः शौवः ।।२०३।