SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २९१ नामचतुष्टयाथाये दितीयः सविपादः [वि० प०] अघुट्०। पेचुष इति । पचेः क्वन्सुकानौ परोक्षावच्चेति क्वन्सौ द्विवचनम् । अस्यैकव्यञ्जनेत्यादिना एत्वम् अभ्यासलोपश्च । ततः “अर्तीण्यसैकस्वरातामिड्बन्सो" (४।६।७६) इतीट्' 'पेचिवन्स्' इति स्थिते “अघुट्स्वरादी" (२।२।४६) इत्यादिना वकारस्य इटा सह उकारः । पेचुषीति । अन्सान्तत्वाद् ई: । पैचुषमिति “तस्येदम्" (२।६।७) इत्यण् । विदुष इति । “वेत्तेः शन्तुर्वन्सुः" (४।४।४) । इहासेट्कस्यैव वशब्दस्योत्वम् । ये च वक्तव्यमिति । तद्धितयकारस्याघुट्स्वरत्वमस्तीति उक्तमेव । 'पेचुषो भावः, विदुषो भावः' इति । “यण च प्रकीर्तितः" (२।६।१४) इति यण ।।२०२। [समीक्षा] _ 'पेचिवन्स् + शस्, पेचिवन्स् + टा,पेचिवन्स् + ई,पेचिवन्स् + अण्, विद्वन्स् + शस्, विद्वन्स् + टा, विद्वन्स् + ई, विद्वन्स् + अण्' इस स्थिति में कातन्त्रकार 'व' (व् + अ) को उ आदेश करके 'पेचुषः, पेचुषी, विदुषः, वैदुषम्' आदि शब्दरूप सिद्ध करते हैं । पाणिनि “वसोः सम्प्रसारणम्" (अ० ६।४।१३१) से व् को उ आदेश तथा "सम्प्रसारणाच्च" (अ० ६।१।१०८) से अकार को पूर्वरूप करते हैं । यह ज्ञातव्य है कि कातन्त्रकार शन्तृप्रत्यय तथा 'वन्स्' आदेश नकारघटित करते हैं, परन्तु पाणिनि ने शतृ प्रत्यय तथा 'वस्' आदेश नकाररहित ही किए हैं। [रूपसिद्धि] १. पेचुषः । पेचिवन्स् + शस् । प्रकृत सूत्र द्वारा इकारसहित 'व' को उ आदेश, "अनुषगश्चाक्रुश्चेत्" (२।२ । ३९) से नलोप, “नामिकरपरः" (२।४।४७) से सकार को मूर्धन्य तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश । २. पेचुषा । पेचिवन्स् + टा । पूर्ववत् इकारसहित 'व' को उ, नलोप तथा सकार को मूर्धन्य आदेश । ३. पेचुषी । पेचिवन्स् + ई । “नदायन्चि०" (२।४।५०) से ईप्रत्यय इकारसहित 'व' को उ, नलोप, सकार को मूर्धन्य, लिङ्गसंज्ञा, प्रथमाविभक्ति - एकवचन में 'सि' प्रत्यय, नदीसंज्ञा तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से सि - लोप |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy