SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये द्वितीयः सखिपादः प्रियचत्वा' इति आकारान्तं पदं भविष्यति, तदेव दूषणम् । तस्मात् हे प्रियचत्वरिति प्रयोगसिद्ध्यर्थं ह्रस्वग्रहणं कर्तव्यमेव, ततश्च तदर्थं क्रियमाणं 'हे अनड्वन्' इत्यपि विषयीकरोति || २००| [समीक्षा] २८५ 'हे प्रियचत्वार् + सि, हे अनड्वाह् + सि' इस अवस्था में कातन्त्रकार वकारोत्तरवर्ती अकार को ह्रस्व आदेश करके 'हे प्रियचत्वः ! हे अनड्वन् ! ' रूप सिद्ध करते हैं । पाणिनि यतः 'चतुर्, अनडुह्' प्रातिपदिक मानते हैं, अतः संबुद्धिसंज्ञक 'सु' प्रत्यय के परे रहते 'आम्' आगम न करके "अम् संबुद्धौ” (अ० ७।१।९९) से ‘अम्’ आगम का विधान करते हैं, फलतः 'हे प्रियचत्वः ! हे अनड्वन् ! ' शब्दरूप सिद्ध होते हैं । [ रूपसिद्धि] १. हे प्रियचत्वः ! हे प्रियचत्वार् + सि । " ब्यञ्जनाच्च" (२|१|४९) से सिलोप, प्रकृत सूत्र से ह्रस्व तथा "रेफसोर्विसर्जनीयः " ( २|३|६३ ) से रेफ को विसगदिश | प्रियाश्चत्वारो यस्य तत्संबुद्धौ । २. हे अनडूवन् ! हे अनड्वाह् + सि । पूर्ववत् सिलोप, नु- आगम, ह्रस्व तथा संयोगान्तलोप || २०० २०१. अदसः पदे मः [२।२।४५ ] [ सूत्रार्थ ] विभक्ति के परे रहते अदस्- शब्दसंबन्धी पदकार्य के प्रसङ्ग में द् को म् आदेश होता है || २०१ | [दु० वृ०] अदसः पदे सति दस्य मो भवति विभक्तौ । अमुष्मात्, अमुष्मिन् । विभक्ताविति किम् ? अदस्यति, अदस्त्वम्, अदः पुत्रः । अदमुयङ्, अमुद्र्यङ्, अमुमुयङ्, अदद्र्यङ्ग् इति वक्तव्यम् ।। २०१ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy