SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २४५ नामचतुष्टयाध्याये द्वितीयः सखिपादः २. सुवृत्रहाणि । (नपुंसकलिङ्ग) सुवृत्रहन् + जस् - शस् । शोभनो वृत्रहा येषु कुलेषु तानि । पूर्ववत् घुटसंज्ञा, शि आदेश, प्रकृत सूत्र से दीर्घ एवं नकार को णकारादेश। ३. सुपूषाणि । (नपुंसकलिङ्ग) सुपूषन् + जस् - शस् । शोभनः पूषा येषु कुलेषु तानि । पूर्ववत् घुटसंज्ञा, शि -आदेश, दीर्घ तथा णकारादेश | ४. स्वर्यमाणि । (नपुंसकलिङ्ग) स्वर्यमन् + जस् - शस् । शोभनः अर्यमा येषु कुलेषु तानि । पूर्ववत् घुट्संज्ञा, शि - आदेश, दीर्घ तथा नकार को णकारादेश । ___५. दण्डी ।दण्डिन् + सि | प्रकृत सूत्र से नकार की उपधा को दीर्घ, "यानाच्च" (२।१।४९) से सि - लोप तथा न - लोप । ६. वृत्रहा । वृत्रहन् + सि । पूर्ववत् नकारोपधा - अकार को दीर्घ, सि - लोप तथा न - लोप । ७. पूषा । पूषन् + सि । पूर्ववत् अकार को दीर्घ, सिलोप तथा नलोप | ८. अर्यमा ।अर्यमन् + सि | पूर्ववत् अकार को दीर्घ, सिलोप तथा नलोप || १७७। १७८. उशनःपुरुदंशोऽनेहसां सावनन्तः [२।२।२२] [सूत्रार्थ] 'उशनस्, पुरुदंशस्, अनेहस्' शब्दों के अन्तिम वर्ण 'स्' के स्थान में अन् आदेश होता है सि - प्रत्यय के पर में रहने पर ।। १७८। [दु० वृ०] 'उशनस् - पुरुदंशस् - अनेहस्' इत्येतेषामन्तोऽन् भवति सावसंबुद्धौ । उशना, पुरुदंशा, अनेहा । असंबुद्धाविति किम् ? हे पुरुदंशः ! हे अनेहः ! हे उशनः ! हे उशनन् ! हे उशन ! नञोऽनित्यत्वात् । अकार उच्चारणार्थः ।। १७८ । [दु० टी०] उश० । व्युत्पत्तिपक्षे वशेः क्वनश्, कानुबन्धत्वात् सम्प्रसारणम् उशना | पुरो दशतीति असुन् औणादिको निपातनात् पुरुदंशेति । तथा अनेहा इति । असुन् निपातनादनेहा । हे उशन इत्यादि । संबुद्धावप्यन् भवति । केचिन्नकारलोपस्यापि
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy