SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २४२ कातन्वयाकरणम् [समीक्षा] 'भवन्त् + सि, गोमन्त् + सि, सुस्रोतस् + सि' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही दीर्घविधान करके भवान्, गोमान्, सुस्रोताः' शब्दरूप सिद्ध करते हैं | पाणिनीय दीर्घविधायक सूत्र है - "अत्वसन्तस्य चापातोः" (अ० ६।४।१४)। पाणिनीय 'मतुप्' के लिए कातन्त्रकार 'मन्तु' प्रत्यय करते हैं - "तदस्यास्तीति मन्त्वन्त्वीन" (२।६।१५)। अतः तदनुसार अत्यन्त तथा अन्त्वन्त भिन्न-भिन्न निर्देश किए गए हैं। [रूपसिद्धि] १. भवान् । भवन्त् + सि | प्रकृत सूत्र से दीर्घ, "यजनाच्च" (२।१।४९) से सि-लोप एवं “संयोगान्तस्य लोपः" (२।३।५४) से त् का लोप | २. गोमान् । गोमन्त् + सि | प्रकृत सूत्र से दीर्घ, "यजनाच्च" (२।१।४९) से सि-लोप तथा "संयोगान्तस्य लोपः" (२।३।५४) से त् का लोप | ३. सुम्रोताः। सुस्रोतस् + सि । प्रकृत सूत्र से दीर्घ । “यजनाच्च' (२।१।४९) से सि-लोप तथा "रफसोर्विसर्जनीयः" (२।३।६३) से स् को विसगदिश ।। १७६ । १७७. इन्हन्पूषार्यम्णां शौ च [२।२।२१] [सूत्रार्थ] सम्बुद्धिभिन्न सि तथा शि (जस्-शस्) के परे रहते ‘इन् - हन् - पूषन् - अर्यमन्' की उपधा को दीर्घ होता है ।। १७७। [दु० वृ०] 'इन्- हन्- पूषन्-अर्यमन्' इत्येतेषामुपधाया दीर्घो भवति सौ शौ च परे असंबुद्धौ । सुदण्डीनि, सुवृत्रहाणि, सुपूषाणि, स्वर्यमाणि । दण्डी, वृ पूषा, अर्यमा । असम्बुद्धाविति किम् ? हे दण्डिन् ! शौ सावेवेति नियमात् । दण्डिनौ, वृत्रहणौ, पूषणौ, अर्यमणौ। अस्मादेव हन उपधाया दीर्घात् क्विपि न दीर्घः ।।१७७।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy