________________
२३८
कातन्त्रव्याकरणम्
ततो महच्छब्दोऽपि क्विबन्तोऽस्त्येव | सत्यम् | अयमाशयः - महच्छब्दोऽयमनामधातुप्रकृतित्वेऽक्विबन्त इति न दोषः । सान्तस्येति किम् ? हंसम्, हंसाविति वृत्तिः । ननु द्व्यङ्गविकलमिदं नकारस्याभावात् । नैवम्, अक्रुञ्चेद् इति प्रतिषेधो ज्ञापयति - अनुस्वारोऽपि नकारकार्यभाग् भवति । अन्यथा अनुस्वारस्य व्यक्तौ प्रवृत्तत्वात् नकारलोपाप्राप्तौ प्रतिषेधो व्यर्थः स्यात् । अत एव “पुटश्च घुटि" (३ | ६ | ५१ ) इत्यत्र 'अमंस्त' इति प्रत्युदाहृतम् ।। १७४ ।
[समीक्षा]
'श्रेयन्स् + सि, महन्त् + सि' इस स्थिति में कातन्त्रकार तथा पाणिनि दोनों ही 'न्' की उपधा को दीर्घ आदेश करके 'श्रेयान् महान्' शब्दरूप सिद्ध करते हैं । अतः उभयत्र साम्य है । यह ज्ञातव्य है कि पाणिनि 'श्रेयस् - महत्' रूप शब्दों को प्रातिपदिक मानते हैं, जबकि कातन्त्रकार ने 'श्रेयन्स् - महन्त्' ये नकारघटित प्रातिपदिक स्वीकार किए हैं।
[रूपसिद्धि]
१. श्रेयान् । श्रेयन्स् + सि । प्रकृत सूत्र से नकार की उपधा अकार को दीर्घ, “व्यजनाच्च” (२।१।४९ ) से 'सि' प्रत्यय का लोप तथा "संयोगान्तस्य लोपः " (२।३।५४) से 'स्' का लोप ।
२. श्रेयांसौ । श्रेयन्स् + औ । प्रकृत सूत्र से नकार की उपधा अकार को दीर्घ तथा " मनोरनुस्वारो घुटि" (२।४।४४ ) से नकार को अनुस्वारादेश ।
३. महान् । महन्त् + सि । प्रकृत सूत्र द्वारा नकार की उपधा अकार को दीर्घ, “व्यञ्जनाच्च” (२।१।४९) से सि- लोप तथा “संयोगान्तस्य लोपः " ( २।३।५४) सेत- लोप ।
४. महान्तौ । महन्त् + औ । प्रकृत सूत्र से दीर्घ || १७४ |
१७५. अपश्च [ २।२।१९]
[सूत्रार्थ]
सम्बुद्धिभिन्न घुट्संज्ञक प्रत्यय के परे रहते 'अप्' शब्द की उपधा को तथा अप्संबन्धी शब्द में नकार की उपधा को दीर्घ आदेश होता है || १७५ ।