SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २१२ कातन्त्रव्याकरणम् पाधिक्यम्- य्वग्निरित्यत्र य्वग्निरिति यदा सूत्रं तदा औरीम् इति ज्ञापकाद् दीर्घयोरेव य्वग्निरित्यत्र कथं न ग्रहणम् ? सत्यम् । “उमकारयोर्मध्ये" (१।५।७) इति ज्ञापकाद् "उमकारयोर्वग्निः" इत्यत्र ह्रस्वो निश्चितः । तत्साहचर्यादिकारोऽपि ह्रस्व एव तत्रैव निश्चेतव्यः । अत एव सूत्रत्वादिति युक्तमुक्तम् । नन्वमीति कृते यकारः स्यात्, तद्वारणायैवादिलोपः कथं सुखार्थमादिलोप इत्युच्यते ? सत्यम् । तदा हि पदे द्वे इति निर्देशाद् यकारस्य निरासः । अथान्यादिवृत्तौ तदेव ज्ञापकमस्तु कथं दीर्घः स्यात्, ततः प्रयोजनमुच्यते चेद् ज्ञापकत्रयेण गतागतिस्ततः प्रयोजनमुक्तम् इति ।।१६५। [समीक्षा] 'कुण्ड + औ, पयस् + औ' इस अवस्था में कातन्त्रकार ‘औ' को 'ई' आदेश करके 'कुण्डे, पयसी' शब्दरूप निष्पन्न करते हैं | पाणिनि ने एतदर्थ 'शी' आदेश किया है -"नपुंसकाच्च" (अ० ७।१।१९) । इस प्रकार कोई गौरव- लाघव प्रतीत नहीं होता। केवल अपनी-अपनी सूत्ररचनापद्धति के अनुसार पाणिनि ने कार्यों का षष्ठ्यन्त तथा कार्य का प्रथमान्त निर्देश किया है और कातन्त्रकार ने कार्टी का प्रथमान्त एवं कार्य का द्वितीयान्त निर्देश । [रूपसिद्धि] १. कुण्डे । कुण्ड + औ । प्रकृत सूत्र से औकार को ईकार, “अवर्ण इवणे ए" (१।२।२) से अकार को एकार तथा ईकार का लोप । २. पयसी । पयस्+ औ । प्रकृत सूत्र द्वारा औकार को ईकार आदेश ।। १६५। १६६. जस्शसोः शिः [२।२।१०] [सूत्रार्थ] नपुंसकलिङ्ग वाले शब्दों से परवर्ती प्रथमाबहुवचन ‘जस्' तथा द्वितीयाबहुवचन 'शस्' प्रत्यय को 'शि' आदेश होता है ।।१६६। [दु० वृ०] सर्वस्मान्नपुंसकलिङ्गात् परयोः सर्वयोर्जस्शसोः स्थाने शिर्भवति । पानि, पयांसि ।।१६६।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy