SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २०५ नामचतुष्टयाथाये द्वितीयः सविपादः लोपविषिर्बलवान्' (कात० प० ३४) इति प्रथमतो लोपेनैव भवितव्यम् । परिभाषया बलाबलबाधा न क्रियते । चेत् तुष्यतु दुर्जनः, तथापि अन्तरङ्गत्वात् प्रथमं दीर्घादिके कृते पश्चात् स्यमोोपे सति निमित्ताभावन्यायेन दीर्घाद्यभावो भविष्यति, ततश्च प्रत्ययलोपलक्षणन्यायेन पुनर्दी_दिप्रसक्तौ तदुक्तप्रतिषेध उपपद्यते इति भावः। नन्वेवं सति कथं पत्रिकायामुक्तं नित्यत्वात् स्यमोर्लोप इत्यादि वाक्यम्, सत्यम् । अनावश्यकत्वादिति भावः । न च तदुक्तग्रहणमिति नत्रा निर्दिष्टत्वादित्यर्थः । नाम्यन्तानां चतुरश्च पक्ष इति । नन्वेवं सति 'सुपथि कुलम्' इत्यत्रापि पक्षे "पन्थि-मन्थिअभुक्षीणाम्" (२।२।३५) इत्यादिना आत्वं स्यात् । 'सुसखि कुलम्' इत्यत्र च पक्षे "सख्युश्च" (२।२।२३) इत्यन् न स्यात्, सत्यम् । नत्रा निर्दिष्टस्यानित्यत्वादिति कुलचन्द्रः । वस्तुतस्तु नाम्यन्तानां तदुक्तं भवत् कार्यमपि नाम्यन्तमेवावगम्यते, श्रुतत्वात् । नाम्यन्तकार्यिणा साहचर्याच्चत्वार्शब्दस्यापि तदुक्तं नाम्यन्तकार्यमेवावसीयते, तेन 'प्रियचतुः, प्रियचतसृ' इति सिद्धम् । एतेन 'हे प्रियचत्वः' इति कुलचन्द्रेण यदुक्तं तदशुद्धमेव, पाणिनिसम्मत्या श्रीपतिना दूषितत्वात् । कुलचन्द्रदृष्ट्या तु पत्रिकायां 'हे प्रियचत्वः' इति लिखितम्, किन्तु छात्रैः 'हे प्रियचतसृ' इति बोद्धव्यम् । शोभनं पयो यस्या गोरिति । ननु कथमिदं यावता अनडुत्-पुं-पयोलक्ष्मी-नावामेकत्ववाचिनाम् । नित्यं कः स्याद् बहुव्रीही वा स्याद् बित्वबहुत्वयोः॥ इत्यनेनैकत्वे नित्यं कप्रत्यये सति सुपयस्केति वक्तुं युज्यते ? सत्यम् । एकवचनेनार्थमात्रं कृतम्, वाक्यं तु बहुवचनेन द्रष्टव्यम् । समासान्तविधेरनित्यत्वादिति केचित् । ननु तदिति कथं प्रत्युदाहृतं यावता त्यदादिषु विभक्ताविति वचनात् साक्षाद् विभक्तावेव त्यदाद्यत्वस्य विषयत्वात्, नैवम् । विभक्ताविति वचनाद् विभक्तावेव भवति, नान्यस्मिन् परत इति विरामे तु स्यादिति न दोषः ।। १६२ । [समीक्षा] ‘पयस् + सि-अम्, तद् + सि-अम्, सुसखि + सि-अम्' इस अवस्था में दोनों ही व्याकरणों में प्रथमा-द्वितीया विभक्तियों के एकवचन-प्रत्ययों का लोप किया
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy