SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १७६ कातन्त्रव्याकरणम् [ रूपसिद्धि] १ . वृक्षाणाम्। वृक्ष + आम् । ह्रस्वान्त लिङ्गसंज्ञक 'वृक्ष' शब्द से परवर्ती षष्ठीविभक्ति- बहुवचन ‘आम्' प्रत्यय के रहने पर प्रकृत सूत्र द्वारा 'नु' आगम, उसका परादि में प्रयोग, “घुटि चासंबुद्धौ” (२।२।१७ ) से दीर्घ तथा नकार को कारादेश | २-३ . अग्नीनाम् । अग्नि + आम् । धेनूनाम् । धेनु + आम् | पूर्ववत् ‘नु' आगम, परादिप्रयोग तथा दीर्घ । ४-५. नदीनाम् । नदी + आम् | बधूनाम् । वधू + आम् । पूर्ववत् नदीसंज्ञक 'नदी - वधू' शब्दों से 'नु' आगम, परादिप्रयोग तथा दीर्घ आदेश । ६-७. श्रद्धानाम् । श्रद्धा + आम् | मालानाम् | माला + आम् । पूर्ववत् श्रद्धासंज्ञक 'श्रद्धा - माला' शब्दों से 'नु' आगम, परादिप्रयोग तथा सवर्णदीर्घ ।। १५१ । १५२. त्रेस्त्रयश्च [२।१।७३] [ सूत्रार्थ] षष्ठीविभक्ति- बहुवचन ‘आम्' प्रत्यय के परवर्ती होने पर 'त्रि' शब्द को 'त्रय' आदेश तथा 'नु' आगम होता है || १५२ । [दु० वृ०] स्त्रयादेशो भवति नुरागमश्चामि परे । त्रयाणाम् । परमत्रयाणाम् || १५२ | [दु० टी० ] त्रे० । त्रेरिति षष्ठीयं प्रतिपत्तव्या । त्रेः सम्बन्धिन्याम्परे श्रुतस्य त्रैरेव त्रयादेशो I भवतीति । तेन त्रीनतिक्रान्तानाम्, प्रियास्त्रयो येषामिति विग्रहे 'अतित्रीणाम्, प्रियत्रीणाम्' भवितव्यमिति निश्चितम् | परमाश्च ते त्रयश्चेति विग्रहे परपदप्रधानत्वात् तदन्तंभूतस्यापि त्रेरेवाम् संभवतीति इह 'गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः' (कात० प० २ ) इति वा | ‘त्रेस्त्रयश्च' इत्युक्ते न्वागमस्तावत् पूर्वेणैव भवति, त्रयश्चानेनैव भवतीत्यर्थः। तेन ‘अतित्रीणाम्' इति साध्य एव बाध्यते । सिद्धस्य नुर्भवत्येव । तर्हि चकारः किमर्थ इति चेत्, न्वागमस्यैवाधिकारार्थस्तेन चतुरस्त्रयादेशो नैव शक्यते इति । कथं 'त्रीणामिव समुद्राणां युगान्तेऽम्बुसमागमः' इति ऋषिवचनात् ।। १५२ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy