SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो पातुपादः [समीक्षा] दोनों ही आचार्यों ने 'डे' को 'य' आदेश करके 'वृक्षाय' आदि शब्दरूप सिद्ध किए हैं, अतः उभयत्र साम्य ही है। [रूपसिद्धि] १. वृक्षाय । वृक्ष + डे । प्रकृत सूत्र से डे को य तथा “अकारो दीर्घ घोषवति" (२।१।१४) से घोषवान् वर्ण यकार के परवर्ती होने पर क्षकारोत्तरवर्ती अकार को 'दीर्घ' आकारादेश ।। १०३। १०४. स्मै सर्वनाम्नः [२।१।२५] [सूत्रार्थ] सर्वनामसंज्ञक अकारान्त लिङ्ग-प्रातिपदिक से परवर्ती चतुर्थंकवचन 'डे' प्रत्यय को 'स्मै' आदेश होता है ।। १०४। [दु० वृ०] अकारान्तात् सर्वनाम्नो लिङ्गात् परस्य डेवचनस्य स्मैर्भवति सर्वस्मै । विश्वस्मै । सर्वेषां नामेति किम् ? विश्वो नाम कश्चित् । विश्वम् अतिक्रान्तः (तस्मै)- विश्वाय, अतिविश्वाय । तीयाद् वा वक्तव्यम् - द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय | किन्तत् सर्वनाम ? सर्व, विश्व, उभ, उभय, अन्य, अन्यतर, इतर, डतर, डतम | वृत् । त्व, नेम, सम, सिम, पूर्वापरावरदक्षिणोत्तरपराधराणि व्यवस्थायामसंज्ञायाम्, स्वमज्ञातिधनाख्यायाम्, अन्तरं बहिर्योगोपसंव्यानयोः । वृत् । त्यद्, तद्, यद्, एतद्, अदस्, इदम्, किम्, एक, द्वि, युष्मद्, अस्मद्, भवन्त् ।। १०४। [दु० टी०] स्मै । सर्वेषान्नाम सर्वनाम इत्यन्वर्थसञ्ज्ञया सर्वादयो गृह्यन्ते । कथं सकलकृत्स्न - जगत्पर्याया इह वर्जिता इत्यवसीयते । लोकोपचारादियमेषामेव संज्ञा सिद्धति, तर्हि किमन्वर्थतया ? सत्यम्, संज्ञोपसर्जनयोः प्रतिषेधो यथा स्यात् । ननूपसर्जने न प्रयोजयत्यन्वर्थता, गौणत्वादेव न भविष्यति । नन्वत्र तदन्तविधिरस्ति, "द्वन्द्वे, तृतीयासमासे च" (२।१।३२, ३४) सार्वनामिककार्यप्रतिषेधात् । तथा च ‘परमसर्वस्मै,
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy