SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेइत्थं नृपः पूर्वमवालुलोचे ततोऽनुजले गमनं सुतस्य । इति । कर्मण्ययं लिट् । 'नृपेण'इति तृतीयान्तस्य विपरिणामादिति ज. यमङ्गला। विभाषोपपदेन प्रतीयमाने (अष्टा०म०१-३-७७) । स्वरितेत्प्रभृतिभ्य आत्मनेपदं वा स्यात् समीपोच्चारितपदेन क्रियाफलस्य कर्तृगत्वे प्रती ते । "स्वरितत्रितः' (अष्टा०स०१-३-७२) इत्यादि पञ्चसया यदात्मनेपदं विहितन्तत् क्रियाफलस्य कर्तृगत्वे उपपदे न द्योतिते न प्राप्नोति । उक्तानामप्रयोगात । तत्राप्राप्तविभाषेयम् । उपपदं चेह समीपे श्रूय. माणं पदं न तु पारिभाषिकम् । असम्भवात । इह च पञ्चमत्री अनुव. र्तते । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्र. मपवदति अपवदते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वाङ्गी जानाति जानीते वा। शेषात्कर्तरि परस्मैपदम् (अष्टा०स०१-३-७८) । आत्मनेपदनिमि. त्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । याति, वाति । कथं तर्हि __ स्मराग्नौ जुम्हानाः सुरभिघृतधाराहुतिशतैः । (श्लो०३३) इति सौन्दर्यलहरी। सत्यम् । नायं शानच किन्तु चानश् । एतेन "रसमानसारसेन (शि०६-७५) इति माघी व्याख्यातः । अनुपराभ्यां कृत्रः (अष्टा सू०१-३-७९)। आभ्यां कृत्रः परस्मैपदं स्यात् कर्तृगेऽपि फले गन्धनादावपि । अनुकरोति, पराकरोति । ननु कर्मकर्तर्यपि प्राप्नोति । 'अनुक्रियते स्वयमेव' इति । नैष दोषः । कार्या. तिदेशपक्षे “कर्मवत्कर्मणा" (अष्टा०सू०३-१-८७) इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशे तु "भावकर्मणोः” (अष्टा०सू०१-३-१३) इत्यस्य पूर्वत्त्वात्परेणानेन यद्यपि भाव्यं तथापीह "कर्तरि कर्म (अष्टा० सू०१-३-१४) इत्यतः "शेषात्कर्तरि" (अष्टा०म०१-६-७८) इत्यतश्च कर्तृग्रहणद्वयमनुवर्तते तेन कतैव यः कर्ता तत्रायं विधिन तु कर्मक रीति बोध्यम् । अभिप्रत्यतिभ्यः क्षिपः (अष्टा सू०१-३-८०)। 'क्षिप प्रेरणे" (तु०३०१२८६) स्वरितत् । आभिक्षिति, प्रतिक्षिपति, अतिक्षिपति । एभ्यः किम् ! आक्षिपते । कर्तरीत्येव । नेह-आक्षिप्यते मत्रम । द्विती. यकर्तृग्रहणानुवृत्तेः कर्मकर्तर्यपि न । प्राद्वहः (अष्टा सू०१-३-८१) । "वह प्रापणे" (भा उ०१००४) स्व. रितेत् । प्रवहति । प्राकिम् ? आवहते।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy