________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
९१
परमृष: (अष्टा०सु०१-३-८२) "मृष तितिक्षायाम्" (दि०उ०११६४ ) स्वरितेत् । परिमृष्यति । परेः किम् ? आमृष्यते । इह परेरिति योगं विभज्य वह इत्यनुवर्त्तनात् परिवहति इति केचिदिच्छन्ति ।
व्याङ्परिभ्यो रमः (अष्टा०सु०१-३-८३) । "रम क्रोडायाम्" (स्वा०आ०८५३) अनुदात्तेत् । विरमति, आरमति, परिरमति, एभ्यः किम् ? अभिरमते ।
उपाच्च (अष्टा०सू०१-३-८४) । उपपूर्वाद्रमेः प्राग्वत् । सकर्मकार्थोयमारम्भः । अकर्मकात्तु विभाषां वक्ष्यति । स्थादेतत् — उपपूर्वको रमिर्निर्वृत्तिविनाशयोर्वतते । उपरतोध्ययनात् । "उपरता निधनानि " इति यथा । न चानयोरर्थयोः सकर्मकता सम्भवति । सत्यम् । अन्त. र्भावितण्यर्थोऽत्रोदाहार्यः । तद्यथा - 'यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः ।
विभाषाकर्मकात् (अष्टा०सू०१-३-८५) । उपाद्रमेरकर्मकात्परस्मैपदं वा स्यात् । उपरमति उपरमते वा । निवर्त्तत इत्यर्थः ।
बुधयुधनराजने रुस्रुभ्यो णेः (अष्टा०सू०१ - ३ - ८६ ) | एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । " णिचश्व" (अष्टा ०१-३-७४) इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । इह “अणावकर्मकात्" (अष्टा०सू०१-३-८८) इति न सिध्यति । अचित्तवत्कर्तृकत्वात् । इङ् - अध्यापयति । दूस्रणां "निगरणचलनार्थेभ्यश्च” (अष्टा०सू०१-३-८७ ) इत्येव सिद्धे यदा न चलनार्थस्तदर्थं वचनम् । प्रावयति - प्रापयतीत्यर्थः । द्रावयति-विलापयतीत्यर्थः । स्स्रावयति-स्यन्दयतीत्यर्थः । स्यन्दनं द्रवत्वजन्यचलनम् । न चैवं चलनार्थत्वात्सिद्धमिति वाच्यम् । द्रवत्वजन्यतावच्छेदकचलनत्वव्याप्यजातिविशेषे शक्ततयास्य विशेषशब्दत्वेप्यपर्यायत्वात् ।
निगरणचलनार्थेभ्यश्च (अष्टा०सू०१-३-८७) । अभ्यवहारार्थेभ्यः क. स्पनार्थेभ्यश्च ण्यन्तेभ्यः परस्मैपदं स्यात् । निगारयति, आशयति, भो जयति, चलयति, चोपयति, कम्पयति । सकर्मकार्थोऽचितवत्कर्तृकार्यश्चायमारम्भः । “आदेः प्रतिषेधो वक्तव्यः" इति काशिका | भाष्यका रस्तु "गतिबुद्धि” (अष्टा०सू०१-४-५२) इति सूत्रे इममर्थं वक्ष्यति | आ· दयते देवदत्तेन । "गतिबुद्धि” (अष्टा०सु०१-४-५२ ) इत्यादिना णौ क र्त्तः कर्मसंज्ञा प्राप्ता "आदिखाद्योः प्रतिषेधः" (का०वा० ) इति वचनान भवति । कथं तर्हि "आदयत्वन्नं बटुना" इति । अकर्त्रभिप्राये भविष्यति । कर्त्रभिप्राये प्राप्तस्य "निगरणचलन" (अष्टा०सु०१-३-८७) इत्यस्य ह्ययं निषेधो न तु "शेष | त्कर्त्तरि" (अप्रा०सू०१ - ३ - ७५ ) इत्यस्य । कथं