________________
९२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेतर्हि श्रीहर्ष:
इमां किमाचामयसे न चक्षुषी
चिरं चकोरस्य भवन्मुखस्पृशि । इति । न च नायं भक्षणार्थः।
न पीयतां नाम चकोरजिव्हया
कथं चिदेतन्मुखचन्द्रचन्द्रिका ॥ इति । पूर्वार्धानुरोधेन पानार्थत्वादिति वाच्यम् । पानस्यापि भक्षणवि. शेषात्मकत्वात् । सामान्यग्रहेण विशेषस्यापि ग्राह्यत्वात् । अन्यथहैव सुत्रे 'चोपयति' इत्युदाहरणासङ्गतेः। चुपेर्मन्दगत्यर्थकत्वात् । इमामित्य. स्याकर्मकत्वासङ्गतिप्रसङ्गाञ्च । गत्यादिसूत्रेण ह्यस्य कर्मसंज्ञा सा । प्रत्यवसानार्थतां विना दुरुपपादेति । अत एव "नपादमि" (अष्टा सू० १-३-८९) इति सत्रे पाग्रहणं धेट उपसख्यानञ्च सङ्गच्छते । अन्यथा पाधेटोरप्याचमिवत्पानार्थत्वेन निषेधो व्यर्थः स्यात् । न चैवं वुधयुधादि. त्सुत्रे द्रवतिग्रहणं व्यर्थ चलनविशेषवाचकस्यापि चलनवाचकतानपायादिति वाच्यम् । चलनत्वव्याप्याया अखण्डाया एव जातेःप्रवृत्तिनिमित्त. ताया उक्तत्वात । पानन्तु द्रवद्रव्यस्य गलादधः करणम् । तत्र द्रवद्रव्यां. शस्याधःकरणे कर्मीभूतस्याधिकस्य भानेऽपि भक्षयतेरर्थस्य भानं नि. विवादम् । यथा मन्दगती भासमानायां गर्भानम् । अधिकं प्रविष्टं न तु तद्धानिरिति न्यायात् । न च पानत्वमप्यखण्डस्यन्दनत्ववदिति वा. च्यम् । तत्साधकानिरुक्तेः । दृष्टान्ते तु कार्यतावच्छेदकतया तत्सिद्धे. रिति । उच्यते-'आचामय' इति लोडन्तं छित्वा "किं नाचामयः" इति व्याख्येयम् । 'से' इति तु सम्बोधनं दमयन्त्याः । तथा हि-अ. स्य स्त्री ई-लक्ष्मीः तया सह वर्तमाना सेः तस्याः सम्बोधनं से। स. लक्ष्मीके इत्यर्थः। ___ अणावकर्मकाच्चित्तवकर्तृकात् (अष्टा सू०१-३-८८) ! णेः पूर्वम कर्मकाच्चित्तवत्कर्तृकाण्ण्यन्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं शाय. यति गोपी । अणौकिम् ! आरोहयमाणं प्रयुत आरोहयते । “णेरणौ" (अष्टा०सू०१-३-६७) इति सूत्रे उदाहरणत्वेन योऽकर्मको निर्णीतस्तस्माद द्वितीये णौ मा भूत् । स हि णावकर्मकः निवृत्तप्रेषणाध्यारोपितप्रेषणयो. रुभयोरपि न्यग्भवतीत्यर्थे पर्यवसानस्योक्तत्वात् । अकर्मकात्किम् ! कटं कुर्वाणं प्रयुङ्क्ते कारयते । चित्तवत्कर्तृकात्किम् ? वीहीन शोषयते । अत्र केचित् । चुरादिण्यन्ताद्धेतुमण्णौ "अणौ' (अष्टान्सू०१-३-८८) इत्यस्य प्रत्युदाहरणमाहुः । तत्तु भाष्यादिविरुद्धम् । तथा हि-बुधादिमत्रादिह