________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
९३
रित्यनुवर्तते । बुधादिभ्यश्च हेतुमण्णिरेव सम्भवतीति निषेधोऽपि प्र. त्यासत्तेस्तस्यैव न्याय्यः। तेन चुरादिण्यन्तादपि हे तुमण्णौ भवत्येवेदं प. रस्मैपदमिति भाष्ये स्थितम् । यत्न रूपयन्तं प्रयोजयति 'रूप' इति केन चित्प्रत्युदाहृतं तच्चुरादिण्यन्ता तुमण्णिचं विधाय तस्य च सोकर्याति. शयात्प्रयोजकव्यापाराविवक्षायां प्रयोज्यव्यापारमात्रवृत्त्या अकर्मकता. माश्रित्य ततो द्वितीये हेतुमण्णिचि बोद्धव्यम् । अत एव 'प्रयोजयति' इत्याह । इह हि युजिना णिचा च प्रयुक्तिद्वयं वदता हेतुमणिद्वयं सु. च्यते । अन्यथा 'प्रयुङ्क्ते' इत्येवादर्शयिष्यत् । एवञ्च चेतयमानं प्रयुङ्क्ते 'चेतयते' इति केषां चित्प्रत्युदाहरणं यदृत्तिकता दूषितं तत्समर्थित भ. वति । स्वार्थण्यन्तादेकस्मिन्नेव हेतुमण्णौ तु 'रूपयति' 'वेनयति' इ. त्येव बोध्यम् ।
न पादम्याङयमाङयसपरिमुहरुचिनृतिवदवसः (अष्टा०स०१-३८९) । एभ्यो ण्यन्तेभ्यः परस्मैपदं न स्यात् । तत्र पिबतिनिंगरणार्थः । इतरे चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । तेन "अणावकर्मकात्" (अष्टा०सू०१-३-८८) इति "निगरणचलन' (अष्टा०म०१-३-८७) इति प्राप्तमिह निषिध्यते । “पा पाने' (भ्वा०प०९२५) पाययते । “पा रक्षणे'' (अ०१०१०५६) इत्ययन्तु न गृह्यते । “लुग्विकरणाऽलुग्विकरण योरलग्विकरणस्यैव ग्रहणम्" (प० भा० ) इति परिभाषणात । ते. नाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव । पालयति । "पातेलुग्व. क्तव्यः'' [कावा०] इति लुगागमः । “दमु उपशमे" (दि०प०१२०३) दमयते । आपर्वो "यम उपरमे" (भा०प०९८४)। आयामयते । “न कम्यमिचम'पु' (ग० स० ) इत्यतो नेत्यनुवर्तमाने "यमोऽपरिवेषणे" (ग० सू० ) इत्यनेनमित्संज्ञाप्रतिषेधः । ङकारविशिष्टस्योपादानमुपसर्गप्रांतपत्त्यर्थम् । तेनान्यान्वितादाकारात्परस्य न । आयूर्वो “यसु प्रयत्ने" [दे०२०१२११] । आयासयते । पारपूर्वो "मुह वैचित्ये" [दि०प०११९८) । परिमोहयते, रोचयते, नर्तयते, वादयते, वासयते । "वस आच्छादने' [भ्वा०प०१००५] इत्यस्य लुम्विकरणत्वादग्रहणम् । पादिषु धेट उपसङ्ख्यानम् (काभ्वा०) "धापयेते शिशुमेकं सामीची" प्रत्यवसानार्थत्त्वाच्छिशुमित्यस्य कर्मत्वम् । समीचीति प्रथमाद्विवच. नम् । “वा छन्दसि" (अष्टा सू०६-१-१०७) इति पूर्वसवर्णदीर्घः । स्यादेतत् , "वत्साम्पाययति पयः" । "दमयन्ती कमनीयतामदम् । "अवीवदद्वीणां परिवादफेन" | "भिक्षा वासयति" इत्यादिप्रयोगास्तर्हि