________________
९४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-- कथमिति चेत् , अत्राहु:-कर्तृगे फले प्राप्तस्यात्मनेपदस्यापवादो यद्वि. हितं परस्मैपदं तस्यैवायं निषेधः। यत्त्वकत्रभिप्राये "शेषात्" [अष्टा० सू०१-२-७८) इति परस्मैपदं तनिधिमेवेति ।
वा क्यषः (अष्टा सू०१-३-९०)। क्यषन्तात् परस्मैपदं वा स्यात् । लोहितायति, लोहितायते । नविह परस्मैपदाभावपक्षे लकार एवा. श्रयेत न त्वात्मनेपदम् । तस्य प्रकृतिविशेषेऽर्थविशेषे च नियतत्वात् । सत्यम् । पूर्वसूत्रे तावदपवादमपनयता प्रतिषधेनात्मनेपदं प्रवर्यंत इति निर्विवादम् । स एव च प्रतिषेध इहानुवय॑ते । तदनुवृतिसामर्थ्याच्चहात्मनेपदविकल्पः सिध्यति । आत्मनेपदप्रवृत्यविनाभूतेन निषेधेनात्मने. पदस्य लक्षणया उपस्थितौ तस्यैव विकल्पनात् । तेन मुक्त "शषात्क. तरि परस्मैपदम्" (अष्टा०स०१-३-७८) भविष्यति । प्रकृत्यर्थनियमपक्षे एकवाक्यताविधिश्चेति पक्षे च परस्मैपदविकल्पेपि न कश्चिहोष इत्यवधेयम् ।
धुभ्यो लुङि ( अष्टा०म०१-३-९१) । द्युतादिभ्यः परस्मैपदं वा स्याल्लुङि । अद्युतत्, अद्योतिष्ट । अलुठत, अलोठिष्ट । लुङि किम् ? द्योतते, लोठते । अनुदात्तेत्यानित्यं तङ् । नन्विह विकल्पानुवृत्तियर्था। "अनुदात्तेतः" (अष्टा०स०१-३-१२) इत्यनेन प्रतिषिद्धस्य परस्मैपदस्था. नेन प्रतिप्रसवे कृते "लस्य" (अष्टा०सू०३-४-७७) इत्युत्सर्गेणैव पा. क्षिकस्यात्मनेपदस्य सिद्धेः । सत्यम् । परस्मैपदे प्रतिप्रसूते आत्मनेपदं न भवतीति ज्ञापयितुं वानुवृत्तिः । तेन 'अनुकरोति" इत्यादौ पाक्षि कमात्मनेपदं न भवति । यदा तु "अनुदात्तङिता" (अष्टा०४०१-३-१२) इत्यादिप्रकरणेनात्मनेपदमेव विधीयते 'शेषात्" (अष्टा०सू०१-३-७८) इत्यादिना च परस्मैपदम् । तदा 'अनुकरोति' इत्यादौ परस्मैपदेनात्म नेपदं बाध्यते येन नाप्राप्तिन्यायात । पक्षे आत्मनेपदप्रवृत्यर्थ चेह वा. ग्रहणमित्यवधेयम् । पक्षद्वयमपीदं "अनुपराभ्याम्"(अष्टा०सू०१-३-७९) इति सूत्रे भाष्ये स्थितम् । "प्रत्ययलोपे प्रत्ययलक्ष गम्' (अष्टान्सू.११-६२) इति सूत्रे नियमसूत्राणां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति पक्षद्वयस्यापि तत्वं निरूपितमस्माभिः । तदप्येतस्माद्भाध्यादुत्थितमित्यवधेयम् ।
वृभ्यः स्यसनोः (अष्टा०सू०१-३-९२)। वृतुवृधुशुधुस्यन्दुभ्यः पर. स्मैपदं वा स्यात्स्ये सनि च । वय॑ति, अवय॑त् । विवृत्तति, "न वृद्भ्यः श्चतुर्यः (अष्टा सु०७-२-५९) इतीनिषेधः । पक्षे वर्तिप्यते, अवर्तिष्यत ।