________________
विधिशेषप्रकरणे परस्मैपदनियमप्रकरणम् ।
विवर्तिषते । स्यसनोः किम् ? वर्तते । ननु द्युतादिष्वेव वृतादयः प. ठ्यन्ते । तथा च तक्रकौण्डिन्यन्यायेनयं प्राप्तिवृद्भयः पूर्वी प्राप्ति बा. धेत । ततश्च 'अवृतत् , अवर्तिष्ट'इति लुङि पूर्वण विकल्पो न सिध्येत् । तथाचोत्तरसूत्रे चकारः क्रियते । लुटीति विशेषविधिना स्यसनोरियं प्राप्तिा बाधीति ?)। अन्यथा कृपेरपि वृताद्यन्तभावादननैव सिद्ध कि.
कारणेति चत् ? सत्यम , द्युतादिपाठसामथ्यांहृतादिभ्यो लुङि भविष्यति । यद्वा लुङीति स्वरयिष्यते। - लुटि च क्लपः (अष्टा०मूर-३-९३) । लुटि स्यसनोश्च कृपेः परस्मैपदं वा स्यात् । कल्तासि, कल्प्स्यति, अकल्प्स्यत् । चिक्लप्सति । "तासि च क्लपः" (अष्टा०सू०७-२-३०) इतीप्रतिषेधः । पक्षे का ल्पितासे । कल्पिष्यते, अकल्पिष्यत । चिकल्पिषते । इहेपिनषेधो नास्ति । तत्र हि "गमेरिट परस्मैपदेषु' (अष्टा०स०७-२-५८) इत्यतः परस्मैपदेग्वित्यनुवर्तते । ऊदित्वात्पाक्षिक इडभावम्त्वस्त्येव । स्यादे. तत, स्यसनारित्यस्य स्वरितत्वमेवास्तु "वा क्यषः' (अष्टासू०१३-९०) इति वाशब्दस्य यथा । तथा च "स्वरितेनाधिकारः" (अष्टा० सू०१-३-११) हत्येव सिद्ध किश्चकारेण ? सत्यम्, स्पष्टार्थश्चकारः । अत एवानुकर्षणार्थाः सर्व चकारा भाष्ये प्रत्याख्याताः। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीय पादे द्वितीयमाह्निकम् ।। पादश्च समाप्तः ॥ --
-- - आकडारादेका संज्ञा (अष्टा सू०१-४-१) । इत ऊर्ध्व कडाराः कर्मधारये (अष्टा०सू०२-२-३८) इत्यतः प्रागेकस्य एकैव संज्ञा स्यात् । तत्रोभयोः सावकाशत्वे "विप्रतिषेधे परम्” (अष्टा सू०१-४-२) इति परैव । निरवकाशत्वे तु सैवेति विवेकः ।
तत्र परस्या उदाहरणं-'धनुषा विध्यति' इति । शराणामपायं प्र. त्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकत्वमित्युभयप्रसङ्गे परत्वा. स्करणसंज्ञा अपादानसंज्ञां बाधते । तथा 'कांस्यपान्याम्भुङ्के' इत्यधि. करणसंज्ञा 'धनुर्विध्यति' इति कर्तृसंज्ञा (१)च । तदुक्तम्-"अपादानमु. त्तराणि" इति ।
निरवकाशायास्तूदाहरणम्-'अततक्षत्' इति । अत्र हि "संयोगे गुरु" (अष्टा०स०१-४-११) इति गुरुसंशा लघुसंशां बाधते । तेन "सन्वल्लघुनि" (अष्टा सु०७-४-९३) इत्येतन प्रवर्तते ।
(१) अपादानसंज्ञां बाधते इत्यर्थः ।