________________
९६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे प्रथमान्हिके___स्यादेतत् । भपदसंज्ञाभ्यां तर्हि अङ्गसंज्ञा बाध्येत । तथा च 'गा
>ः' इत्यत्र “यस्येति च" (अष्टा०सू०६-४-६४८) इति लोपो न स्यात् । 'धानुष्कः' इत्यत्राङ्गस्योच्यमाना वृद्धिर्न स्यात् । अङ्गसंज्ञा तु 'कत्त. व्यम्' इत्यादी सावकाशा । नहि धातुप्रत्यये पूर्वस्य भपदसंज्ञे स्तः । ___ अत्राहुः-"सुपि च" (अष्टा०सू०७-३-१०२) "बहुवचने झल्यत्' (अष्टा०स०७-३-१०३) "तद्धितेष्वचामादेः" [अष्टा सू०७-२-११७] इत्यादी स्वादिषु तद्धितेषु चाङ्गस्य कायविधानं समावेशस्य ज्ञापकम् । द्विविधा हि स्वादयः-यजादयो वलादयश्च । तत्र यथाक्रमं भपदसंज्ञा. भ्यां भाव्यम् । ताभ्यां चाङ्गसंज्ञाबाधे निर्विषयां एव तत्तद्विधयः स्युः ।
गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः । तेन 'वात्सीबन्धुः' इत्यत्र "नदी बन्धुनि" (अष्टान्सू०६-२-१०९) इति पूर्वपदान्तोदात्तत्वं, 'हे वात्सीबन्धी इत्यत्र "गुरोरनृतः" (अष्टा०सू८-२-८६) इति प्लुतश्च सिध्यति । तथा विश्व ना च विनरौ "द्वन्द्वे घि" (अष्टा०सू०२-२-३२) इति पूर्वनिपातः। विन. रावाचष्ट विनयति प्रविनय्य गतः । "ल्यपि लघुपूर्वात" (अष्टामू० ६-४-५६) इति णेरयादेशः । यथा चायादेशे कर्तव्ये टिलोपो न स्था. निवत्तथा “अचः परस्मिन्” (अष्टा०स०१-१-५७) इत्यत्र व्युत्पादितम् । यत्त कं विन्त्रोभीवो वैन्त्रम् "इगन्ताञ्च लघुपूर्वात्" [अष्टा सू०५-११३१] इत्याणिति, तश्चिन्त्यम् ; "द्वन्द्वमनोशादिभ्यश्च" [अष्टा सू०५-११३३] इति वुप्रसङ्गादिति कैयटः । पुरुषसंज्ञा तु परस्मैपदसंज्ञां न बाधते "णलुत्तमो वा" (अष्टा०म०७-१-९१) इति शापकात् । अन्य. त्रापि यत्र समावेश इएस्तत्र चकारादिना स्वस्थाने साधयिष्यते । भाष्ये तु पाठान्तरमप्युपन्यस्तम-"प्राकडारात्परं कार्यम्" इति । अ. स्यार्थः-प्राकडारात्संज्ञाख्यं कार्य पर स्यादिति । संज्ञाप्रकरणाद्धि सं. शारूपमेवह कार्यम् । परासंझेत्येव तु न मूत्रितम्। "विप्रतिषेधे" (अष्टान्सू०१-४-२) इत्युत्तरसूत्रे परङ्कार्यमित्यस्यानुवृत्तिर्यथा स्यात् । तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनवकाशया बाधः प्राप्तः सा परा. ऽनेन विधीयते । एतदेव च ज्ञापकमिह प्रकरणे संज्ञानां बाध्यबाध. कभावस्य । तेन परयाऽनवकाशया सावकाशा पूर्वा बाध्यते । द्वयोस्तु. सावकाशयोर्विप्रतिषेधे परया पूर्वी बाध्यते इति । अस्मिन्पक्षे अङ्गसंज्ञा पररा कर्तव्या भपदसंज्ञे तु पूर्वे, एवं यत्र यत्र समावेश इष्टस्तत्र सर्वत्र बोद्धव्यम् । अस्मिन्पक्षे ऋत्विय इति न सिध्यति । तथाहि, "ऋतो. रण" (अष्टा सु०५-१-१०५) "छन्दसि घस्" (अष्टा०स०५-१-१०६)