________________
विधिशेषप्रकरणे नियमप्रकरणम् ।
"सिति च" (अष्टा०सू०१-४-१६) इति पदसंज्ञवेष्टा । तेन तत्र परं कार्य. मिति बचनाद्भसज्ञापि स्यात् । ततश्च "ओर्गुणः" [अष्टा सू०६-४१४६] प्रसज्येत । पदत्वप्रयुक्तनावग्रहेण सित्करणं सार्थकं स्यात् । "शेषो बहुव्रीहिः" [अष्टा०सू०२-१-२३] "शेषो ध्यसखि" [अष्टा०स०१४-७] इति शेषग्रहणं चास्मिन्पले कर्त्तव्यं स्यात् । अन्यथा हि 'उन्मत्तगलम्' इत्यादौ "अन्यपदार्थे च सज्ञायाम्" (अष्टा०सू०२-१-२१) इति सत्यामव्ययीभाव सज्ञायां परङ्कार्यमिति पचनाद्वहुव्रीहिसझाऽपि स्यात् । 'मत्यै' इत्यत्र नदीसझापर्याये घिसंज्ञाऽपि स्यात् । ततश्च गुणप्रसन्नः। वस्तुतो बहुव्रीही शेषग्रहणं पाठद्वयेऽपि कर्तव्यं, घिसंज्ञा. यान्तु पाठबयेऽपि न कर्तव्यमिति तत्रैव वक्ष्यामः।
इदं त्ववधेयम् । एका संक्षेति पाठेऽपि संक्षाग्रहणं न कर्तव्यम् । एकेत्युकेऽपि सज्ञाधिकारादेव तल्लाभात् ।
स्यादेतत् , "आद्वन्द्वात" इत्येवोच्यताम् । न हि "चार्थे द्वन्द्वः" [अष्टा०सू०२-२-२९] इत्यतः परत्रेदमुपयुज्यते । सत्यम् , तथा सति "न्वश्व प्राणितर्य" [अष्टा०सू०२-४-२] इत्यस्याप्यवधित्वं सम्भाव्येत । ततश्च सम्बुद्धिसामन्त्रितसञ्जयोः समावेशो न स्यात् । मनु "मा. कडारात्" इत्युक्तेऽपि "प्राकडारात्समासः" [अष्टा सू०२-१-३] इत्य. स्यावधित्वं कुतो न स्यादिति चत् ? व्याप्तिन्यायाल्लिकाच । यदयं "तत्पुरुषः" (अष्टा०सूर-१-२२) "द्विगुश्च" [अष्टा सू०२-१-२३] इ.यार. भते । समावेशार्थ हि च तत् । वस्तुतस्तु "संख्यापूर्वो द्विगुः" [अर ० सू०२-१-५२] इत्यत्रैव चकारः पाठ्यः । तावतैव "दिवः कर्म च" [अष्टा सू०१-४-४३] "तत्प्रयोजको हेतुश्च" [अष्टा सू०१-४-५३] इत्यादाविध समावेशसिद्धेः । “विगुश्च" (अष्टा०सू०२-१-२३)इति सूत्रान्तरं तु न कर्तव्यमेव । एवं समानाधिकरणसमासप्रकरणं समाप्य "कर्मधार यश्च" इत्येव पाठ्यम् । “तत्पुरुषः समानाधिकरणः कर्मधारयः" [अष्टा० सु०१-२-४२] इति सुत्रं तु मास्त्विति दिक् ।
विप्रतिषेधे परङ्कार्यम् [अष्टा सू०१-४-२]। विरोधे सति कृत्यह यत्परं तत् स्यात् । विप्रतिपूर्वात्सेधतर्घञ्, “उपसर्गात्सुनोति" (अष्टा० सू०८-३-६५)इति षत्वम् । उपसर्गवशाच विरोधार्थकत्वम् । 'कार्यम्' इत्यत्र "अहें कृत्यतृचश्च" (अष्टा सू०३-३-१६९)इत्यर्हार्थे कृत्यप्रत्ययः । तेन तुल्यबलविरोध इति पर्यवस्यति । नापवादादीनां सन्निधौ उत्स. र्गादीनां कृत्यहत्वं, तैर्बाधितत्वात् । तत्र नित्यमावश्यकत्वाद्धाधकम् । अन्तरजन्तु लाघवात् । अपवादस्तु वचनप्रामाण्यात् । तद्भिन्नस्तु प्र. शब्द. द्वितीय. 7.