________________
८८ शब्दकौस्तुमप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेणेन शापिता हि सा । ज्ञापकञ्च सजातीयविषयकमवेत्युत्सर्गः । सम्मा नने--जटामिरालापयते । पूजां समधिगच्छतीत्यर्थः । अकर्मकश्वायम् । धात्वर्थेन कोडीकृतकर्मत्वात् 'पुत्रीयति' इत्यादिवत् । शालिनीकरणेप्रयेनो वर्तिकामुल्लापयते । न्यक्करोतीत्यर्थः। प्रलम्भने--बालमुल्लाप. यते । “विभाषा लीयतेः" (अष्टा०स०६-१-५१) इति णावावं . विधी: यते । तदस्मिन्विषये नित्यम् । अन्यत्र तु विकल्पः । व्यवस्थितविभाषा हि सा । न च "लीयतेः" (अष्टा०सू०६-१-५१) इति विहितमात्वं कथं लीनातेः स्यादिति वाच्यम् । लीनातिली पत्यार्यका निर्देशायमिति सि. बान्तात् । सम्माननादिग्विति किम् ? बालकमुल्लापयति । आश्ले. षयतीत्यर्थः।
मिथ्योपपदात्कृतोऽभ्यासे (अष्टा०सू०१-३-७१) । ण्यन्तात्कृती मिथ्योपपदादात्मनेपदं स्यात्पौनःपुन्ये । पदं मिथ्या कारयते । सापचार स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । “नित्यवीप्सयोः" (अष्टा० सू०८१-४) इति द्वित्वं तु न भवति । आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् । करोतिश्चेहोच्चारणवृत्तिरकर्मकः । ण्यन्तस्तूच्चारणवृत्तिः सकर्मकश्च। मिथ्योपपदाकिम् ? पदं सुष्टु कारयति । कृत्रः किम् ? पदं मिथ्या वा. चयति । अभ्यासे किम् ? सकृत्पदं मिथ्या कारयति । ___ स्वरितत्रितः कत्रभिप्राये क्रियाफले (अष्टा०सू०१-३-७२) । स्व. रितेतो भितश्च धातोरात्मनेपदं स्याक्रियाफले कर्तृगामिनि सति । यजते, सुनुते । कत्रभिप्राये किम् ? यजन्ति याजकाः, सुन्वन्ति दक्षि. णादि तु न फलम् । उतं हि हरिणा--
"यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत्प्रधानफलं तेषां न लाभादि प्रयोजनम्" ॥ इति । पचा पाकः । षित्त्वादङ् । केचित्तु प्रयोजकव्यापारवृत्तिभ्यो धातुभ्यस्तयोतकमात्मनेपदमनेन विधीयते । कुरुते । कारयतीत्यर्थः । 'कारयते' इत्यत्र तु प्रयोजकन्यापारद्वयमर्थः । णिजन्ताणिचि यथा "कभिप्राये” इति सूत्रांशोपि कर्तृपदस्थाहतुकर्तृपरत्वादुक्तार्थतात्प. र्यक एवेत्याहुः । उक्तश्च हरिणा--.
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थना। असती वा सती वापि विवक्षितांनबन्धना ॥ येषाञ्चित्कभिप्राय णिचा सह विकल्पते । आत्मनेपदमन्येषां तदर्था प्रकृतियथा ॥