________________
विधिशषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
कर्तृत्वस्य निर्विवादत्त्वात् । अनाध्याने किम् ? स्मरति वनगुल्मकोकिलः। ततश्चतुर्थावस्थायां स्मरयति वनगुल्मः। उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । "स्मृ आध्याने," (भ्वा०प०८०७) घटादिः। ___ भीस्म्योर्हेतुभये (अष्टा सू०१-३-६८)। आभ्यां ण्यन्ताभ्यामात्मा नेपदं स्यात्प्रयोजकादेव चेद्भयविस्मयो स्तः। सूत्रे भयग्रहणं विस्म. यस्याप्युपलक्षणम् । मुण्डो भीषयते । “भियो हेतुभये षुक' (अष्टा०सू० ७-३-४०) इति षुक् । "बिभेतेहेतुभये" (अष्टा०सु०६-१-५६) इति वैकल्पिकात्वपक्षे तु 'भापयते' अत्र षुडन । तद्विधावीकारप्रश्लेषात् । जटिलो विस्मापयते । “नित्यं स्मयतेः" (अष्टा०सू०६-१-५७) इत्यात्वम् । “अर्तिह्रीं" (अष्टा०सू०७-३-३६) इति पुक् । हेतुभये किम् ? कु. श्चिकया भाययति । रूपेण विस्माययति । इह करणाद्भयविस्मयो न तु हेतोः। यद्यपि हेतोापारे णिज्विधानात्प्रयोजकसाध्यता दुवारा तथापि हेतुस्वरूपमेवान्यनिरपेक्षं धात्वर्थप्रयोजकञ्चदितीत्यर्थः । विशेषणोपादानसामर्थ्यात् । अत एव 'मौंड्येन भापयति' इत्यत्र न मौड्याख्यधर्मस्य भेदेन विवक्षणात् । उदाहरणे तु तादात्म्यस्य विव. क्षणाद्धेतोरेव भयम् । एतेन
"मनुष्यवाचा मनुवंशकेतुं-विस्माययन्" । (र०२-३३) इति व्याख्यातम् । इह हि न सिंहाद्विस्मयः किन्तु मनुष्यवाचेति करणात । अत एवात्र "नित्यं स्मयतेः" (अष्टासु०६-१-५७) इत्यात्वं न। तद्विधाने "बिभेतेहेतुभये" (अष्टान्सू०६-१-५६) इत्यतो हेतुभ. यानुवृत्त्या भयग्रहणस्य च स्मयोपलक्षणतया व्याख्यानात् । क्वचित्तु 'विस्मापयन्' इति पुगागमपाठः प्रामादिकः । यद्वा-वाक् विस्मापयते सिंहस्तु विस्मापयमानां वाचं प्रयुक्ते विस्मापयति । ण्यन्ताण्णिचू । चाचेति तु प्रयोज्ये कर्तरि तृतीया न तु करणे इति समाधेयम् ।।
गृधिवञ्च्योः प्रलम्भने (अष्टासु-१-३-६९) । प्रतारणार्थाम्या. माभ्यां ण्यन्ताभ्यामात्मनेपदं स्यात् । माणवकं गर्धयते वञ्चयते वा। प्रलम्भने किम् ? श्वानार्धयति । अभिकांक्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः।
लियः सम्माननशालिनीकरणयोश्च (अष्टा सू०१-३-७०)। सम्माननशालिनीकरणयोश्चकारात्प्रलम्भने च 'वर्तमानापण्यन्तालीधातोरा. त्मनेपदं स्यात् । " लीलेषणे"(
द्विआ०११३९)दिवादिः,"ली श्लेषणे" (क्या०प०१९०२) क्रयादिः, उभयोरपि ग्रहणम् । निग्नुबन्धकपरिभाषा तु प्रत्ययविगिणो । “वामदेवाड़ राड्यो (अप्रा०सू०४-२-९) इति डिकर.