________________
८६
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके--
स्थक्रिया अप्युदाहरणं स्युः । न हि तत्रातिदेशः सुलभः । "कर्मवदकर्मः काणाम्" इति वक्ष्यमाणत्वात् । तथा नियमार्थत्वपराणां यक्चिणोः प्र. तिषेधार्थ वित्यादिभाष्यवार्तिकग्रन्थानामप्यसामञ्जस्यं स्यादिति दि. क् । तस्मादिहास्मदुक्तमेव वाक्यार्थत्रयं मुनित्रयसम्मतम् । जयादित्य. न्यासकारहरहत्तकैयटादिसकलग्रन्थकाराणामिह महानेव पूर्वापरवि. रोधो विपश्चिद्भिरुद्धर्तव्यः । अस्मदुक्तिस्तु मात्सर्यमुत्लार्य परिभाव. नीयेत्यलं बहुना । यत्तु "करेणुरारोहयते निषादिनम्" इति माघे प्रयुक्त तणिचश्चेति सिद्धम । एतेन--
"स सन्ततं दर्शयते गतस्मयः ।
कृताधिपत्यामिव साधु बन्धुताम्" ॥ (कि०१-१०) इति व्याख्यातम् । बन्धुता तं पश्यति, तां दर्शयते । यद्वा-बन्धुतां कृताधिपत्यामिवलोकः पश्यति तां दर्शयते इत्यर्थः । आये बन्धुता अणौ की । द्वितीये त्वणौ सा कर्म। उभयथापि णौ कर्मत्वं निर्विवादमेवेति दिक् । रिति किम् ? आरोहतीति निवृत्तप्रेषणान्मा भूत् । न च "णो चेत्" इति वाक्यशेषे श्रुतत्वाण्णेरेव भविष्यतीति वाच्यम् । अणावित्यः स्यापि श्रुतत्वात् । किं चोत्तरार्थमवश्यं रिति वाच्यमेव । तदिहैव स्पष्टार्थमुक्तम् । हेतुमण्णिज्यहणार्थ च । भीस्म्योस्तस्यैव सम्भवात् । ते. नगणयते गणः स्वयमेवेति सिद्धम्। गणयतिर्हि विभज्य भागशोऽवस्थापने वर्त्तते । तथा च कर्मस्थभावकादस्मानिवृत्तप्रेषणाद्धेतुमण्णौ पुनः प्रेषणांशत्यागे सत्यात्मनेपदमिष्टम् । णेरिति हेतुमण्णिचा सन्निधाना दणावित्यत्रापि तस्यैव ग्रहणाच्चुरादि णौ यत्कर्म तत्कर्तृकाद्धेतुमण्ण्य. न्तादपि सिध्यतीति । यत्तु वृत्तिकृता गणयतीत्येव रूपमवस्थाचतुष्ट. येऽप्युदाहियते। तत्र सन्यानिमित्तस्य परिच्छेदस्य ज्ञानविशेषात्म. कतया कर्तुस्थस्य धातुवाच्यतामाश्रित्य कर्मवद्भावाप्रवृत्या द्वितीया. वस्थायां परस्मैपदमुपपादनीयम् । चतुर्थावस्थायां तु परस्मैपदमशुद्धमेव । णेरणावित्यत्रापि "अणावकर्मकात्" (अष्टा०सु०१-३-८८) इत्य. त्रेव हेतुमण्णिच एव ग्रहणस्य न्याय्यत्वात् । तथैव भाज्ये स्थितत्वाच । भागशोऽवस्थापनपरत्वे तु द्वितीयावस्थायामप्यात्मनेपदमिति विशेषः । कर्मवद्रावस्य हुरित्वात् । यक्विणी तु "णिश्रन्धि" (का०वा०) इत्या. दिनिषेधान स्त. इति. दिक् । णौ चेदिति किम् ? निवृत्तप्रेषणापणी 'आरोहयन्ति हस्तिपकाः' इति तृतीय कक्षायां मा भूत् । असति हि णौ चेहणे श्रुतत्वादणावेव कर्मत्वं कर्तृत्वञ्च लभ्येत । न चैकस्योमयः रूपता बाधितेति वाच्यम् । प्रथमावस्थायां कर्मणो द्वितीयावशायां