________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
८५
रपि कर्तृस्थतापत्तौ कर्मवद्भावातिदेशस्य निर्विषयतापतेः । तत्र व्यापारांशस्य कर्तृस्थत्वेऽपि विलित्तिद्विधाभवनरूपं फले कर्मस्थे इति । यदि तर्हि दृशिरुह्योरपि विषयत्वन्यग्भावौ कर्मस्थाविति तुल्यम् । त स्मादिह वैषम्ये बीजं वक्तव्यमिति चेत्, अत्राहुर्भर्तृहरिः"विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्थास्वन्येषां शब्दैरेव प्रकल्पिता" इति ॥ अस्यार्थः यत्र क्रियाप्रयुक्तो विशेषो दृश्यते यथा- प्रकेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र क्रिया स्थिता । तेन 'पच्यते ओदनः “छि द्यते काष्ठम्' इति कर्म्मवद्भावः सिद्धः । अन्येषां मते- अन्येषां धातूनां वाशब्दैरेव क्रियाव्यवस्था | शब्देन कर्तृव्यापारस्यैव प्राधान्येनावग मात्कर्तृस्थतेत्यर्थः । उद्देशतापि कचित्कर्मस्थांशस्य क्वचित्तु व्यापारांशस्येति औत्सर्गिकं नियामकं बोध्यं तदिह दर्शन रोहणाभ्यां विषये व्यग्भूते च विशेषानुपलम्भात्कर्तृस्थ एवेह भावः क्रिया च । उद्देशानुरोधाश्च 1 'अहं पश्येयम्' इति ह्युद्देशः न तु अयं विषयो भवत्वित्येवम् 'अहमुपरि गच्छेयम्' इत्युद्देशो न तु 'हस्तिनो न्यग्भावो भवतु' इति । उपरिंगम नरूप एव च व्यापारविशेषो रुहेरर्थो न तु न्यग्भावनमात्रम् । भूमिष्ठ वृक्षस्य शाखां हस्ताभ्यामवनमयत्यपि आरोहतीत्यप्रयोगात । अत एव "यद्धितुपरं छन्दसि" (अष्टा०सू०८ - १ - ५६) इत्यत्र भाष्यं -" रुहि र्गत्यर्थः” इति । “अत एव चाणकर्त्तर्णौ कर्मत्वम् । पचिच्छिद्योस्तु विक्लित्तिद्विधाभवनरूपो विशेषः कर्मणि दृष्टः तदुद्देशेनैव च कारक व्यापार इति महद्वैषम्यम् । एवञ्च 'आरुह्यते हस्ती' इति कर्मवद्भावं प्रदः र्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः" इति कैयटः । एतेन --
“अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपावशतस्तस्मै नमोस्तु गुरवे सदा" ॥.
इति प्रयोगो व्याख्यातः । न चैवं क्रियत इति न स्यादिति वाच्यम् । यत्नार्थतावादिनामेतद्दोषप्रसङ्गेऽपि भूवादिसूत्रस्थ माध्यानुसारेण क. रोतेरभूतप्रादुर्भावार्थतामभ्युपगच्छतामस्माकं सर्वसामञ्जस्यात् । ए वञ्च कर्तृस्थभावक्रियेषु कर्मवद्भावाप्राप्तेर्विध्यर्थमिदं सूत्रमिति स्थितं भाष्ये । 'लावयते स्वयमेव' इत्यादौ तु कार्यातिदेशपक्षे परत्वात् "कर्मवत्कर्मणा" (अष्टा०सू०३-१-८७) इत्येवात्मनेपदम् । शास्त्रातिदेशे तु " भावकर्मणोः '' (अष्टा०सू०१-३-१३) इत्येतदपेक्षया परत्वात् रणादिसुत्रेणेत्यवधेयम् | यदि स्वर्णौ ये कर्तृकर्मणी तद्भिन्नकर्मनिवृत्तिभ यकृतोभिप्रेता स्यात्तर्हि सकर्मकाणां मध्ये तत्सूत्रदाहरणतापत्तौ कर्म