________________
४४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेत्येतत्प्रथमया विपरिणम्यते । यश्च यच यदिति "नपुंसकमनपुंसके. न" (अष्टा सू०१-२-६९) इत्येकशेषः । तेन कर्मक!ौँ कर्मवष्यदोषः। एवञ्च "करेणुरारोहयते निषादिनम्" इति माघप्रयोगीप्युपपद्यत इति । एवं स्थित निवृत्तप्रेषणाध्यारोपितप्रेषणपक्षयो. द्वयोरपि चरमकक्षायामकर्मकतया भाज्यकैयटादिग्रन्थाः सर्वएवान. न्विताः स्युस्तत्किं हरदत्तं प्रत्येव पर्यनुयोगेन । एतावानेव हि भेदः भाष्यमतेऽणौ ये कर्तृकर्मणोरिति व्याख्यानादुदाहरणमिदं वृत्तिकार. हरदत्तादिमते तु प्रत्युदाहरणम् । अणौ यत्कर्मत्येव व्याख्यानादिति । अत्रोच्यते-अननन्वयस्तावदुरुद्धरः। बाधे ढेऽन्यसाम्यारिक दृढेन्यदपि बाध्यतामिति न्यायात् । 'गम्भीरायां नद्यां घोषः' इत्यत्र गम्भीरनदी. पदार्थयोरेभेदबोधानन्तरं तीरलक्षणायामपि प्राथमिकबोधमादाय गम्भीरपदसार्थक्यवदिहाप्यध्यारोपितप्रेषणपक्षे द्वितीयकक्षायां कर्मः ग्यन्विते ततो णिजस्येव कर्मणोऽपि त्यागे णिचः कर्मपदस्य च प्रा. थमिकबोधमादाय कथं चित्सार्थक्यम् । स्वक्षाप्यसम्बन्धो लक्षणेत्यः भ्युपगमात् । एषैव "अर्थवादः प्राशस्यलक्षणायां गतिः" इति कैयंटस्यों.. किसम्भवो बोध्यः । निष्कर्षस्तु कर्मव्यवच्छेदवाक्यार्थो भाग्यवार्तिक. योरनभिमत एव, उक्तरीत्या प्रयोजनाभावात् । प्रन्थस्तु कर्मपदस्य क्रियापरताया सुस्थ एव । उदाहरणेषु तु भृत्यानित्यादेरविवक्षायां कर्मः व्यापारमात्रे विवक्षित सिद्धं भवतीत्येवाशयो बोध्यः।"स्मरयत्येनं वन. गुल्मः स्वयमेव"इतिभाग्यवृत्योाख्यावसरे एनमिति कर्मणो विवक्षायाः केयटहरदत्ताभ्यामुभाभ्यामपि शरणीकृतत्वाच । यत्तु सुत्रशेषे कैयटनै. नमित्यस्य विवक्षेति पुनः प्रतिपादितं तदेव त्वापातत इति दिक् । तस्माद
"भृत्यादीनां परित्यागाच्छन्दभेदास्पारग्रहात् ।
कर्मवाक्ये च तादर्यवर्णनात्सर्वमुज्ज्वलम्" । स्थादेतत्-सकर्मकाणां सर्वेषामंशद्वयाभिधायितया कर्मकर्तरि का भवद्भावातिदेशादेव सिद्धानीह मूलोदाहरणानि । नचाध्यारोपितप्रेषणपंक्षे 'मारोहयतो हस्तिनः' कर्मत्वाभावात्समानधातौ च कर्मत्वाभावेन "पचत्योदनं देवदत्तः' 'राध्यत्योदना स्वयमेव इतिवस्कर्मवद्भावो न प्रा. प्नोतीति वाच्यम् । निवृत्तप्रेषणप्रक्रिययैव सकललक्ष्यसङ्ग्रहात । अध्या. रोपितप्रेषणपक्षपरित्यागेऽपि क्षत्यभावात् । न च । कर्तुस्थभावका स्या रुहेश्च कर्तृस्थक्रियतया कर्मवद्भावो न प्राप्नोतीति वाच्यम् । पचिमिचादिभ्यो लक्षण्यस्य दुरुपपादत्वात् । विक्केवनविषाभवनयो.