________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
च क्रमेणानीयते नान्या तथेहापि । तेन "भुज कौटिल्ये" (रु०मा०१४५५) इत्यस्य तुदादरग्रहणान्नेह-विभुजति पाणिमिति ।
णेरणौ, यत्कर्म णौ चेत्स कर्ताऽनाध्याने (अष्टा०सू०१-३-६७)। ण्यन्तादात्मनेपदं स्यादनाध्याने । अणौ यत्कर्म णौ चेदिति द्वितीयं वाक्यम् । कर्मेह क्रिया णिच्प्रकृत्युपात्ता या सैव चेण्ण्यन्तेनोच्येते. त्यर्थः । सकतेति तृतीयं वाक्यम् । अणापित्याद्यनुवर्तते कर्मेह कारक शब्दाधिकाराश्रयणात् । णिच्प्रकृतेरर्थ प्रति यत्कर्म कारकं स चेण्य. न्ते कर्तत्यर्थः। "णिचश्च" (अष्टासु०१-३-७४) इत्यात्मनेपदं सिद्धे. ऽपि अभिप्रायार्थमिदं सूत्रम् । कत्रभिप्रायेऽपि "विभाषोपपदेन प्रतीयमाने" (अष्टा०सू०१-३-७७) इति विकल्पबाधनार्थश्च । "अणाव. कर्मकात" (अष्टा०सू०१-३-८८) इति परस्मैपदबाधनार्थश्च । न चाकर्ष. भिप्राये चरितार्थस्यास्य विकल्पपरस्मैपदाभ्यां पराभ्यां बाधः स्यादिति बाच्यम् । पूर्वविप्रतिषेधाश्रयणात् । अत्र च प्रमाणं 'दर्शयते राजा' इति भाग्योदाहरणमिति दिक् । उदाहरणन्तु कर्तृस्थभावकाः कर्तृस्थक्रि. याश्च तत्र हि कर्मवद्भावो नास्तीति वक्ष्यते । प्रकृतसुत्रेणैव स्वात्मनेपदम्। तथा हि-विषयत्वापत्त्युपसर्जनविषयत्वापादानवचनो हशिः सकर्मकाणामशब्दाभिधायितानियमात् । तत्र धातूपात्तव्यापाराश्रयः कर्ता धात्वर्थभूतव्यापारव्यधिकरणफलशालिकर्म तथा च पश्यन्ति भवं भक्ताः' इति प्रयोगः चाक्षुषक्षानेन विषयीकुर्वन्तीत्यर्थः। यदा तु सौकर्यातिशयविवक्षया प्रेरणांशस्त्यज्यते तदा 'पश्यति भवः' इति प्रयोगः विषयीभवतीत्यर्थः । उक्त--
"निवृत्तप्रेषणं कर्म स्वक्रियाषयवैः स्थितम् ।
निवर्तमाने कर्मत्वे स्कर्तृत्ववतिष्ठते" इति ॥ ततः पश्यन्तं प्रेरयन्तीति णिचि 'दर्शयन्ति भषं भक्ताः' इति प्र. योगः । पश्यन्तीत्यर्थः । उक्तञ्च
"निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते” इति ।
ततः पुनर्व्यर्थस्य सौकर्यचोतनार्थमविवक्षायां दर्शयते भषः वि. षयीभवतीत्यर्थः । तदिह पश्यतिदर्शयत्योः समानार्थतया कर्तृस्थभाव. कत्त्वाच कर्मषद्भावविरहे प्रकृतसूत्रेणात्मनेपदम् । इह हि जिप्रकृतिमा तेन रशिना य एवार्थो द्वितीयकक्षायामुपातः स पवं चतुर्थ्यामिति सामानक्रियत्वमस्ति अणौ यत्कर्म प्रथमकक्षायां तदेव कर्तृ। एवं 'आरोह यते हस्ती' इत्यप्युदाहरणम् । "आरोहन्ति हस्तिनं हस्तिपकाः' । न्य.
मानीमा । 'आरोहति हस्ती' म्यग्भवतीत्यर्थः। ततो नि शब्द. द्वितीय. 6.