________________
८०
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
आम्प्रत्ययवत्कृनोनुप्रयोगस्य । (अष्टा०सू०१-३-६३) आम्प्रत्ययो यस्मादित्यतद्गुणसंविधानो बहुव्रीहिः । आम्प्रकृतिभूतस्य धातोरिवा. नुप्रयुज्यमानात्करोतरात्मनेपदं स्यात् । जित्त्वादेव सिद्धेश्कर्षभिप्रायार्थ सूत्रम् । ईहाञ्चके । नन्वस्य विध्यर्थत्वात 'इन्दाञ्चकार' इत्यादावपि का अभिप्राये तक प्राप्नोति, सत्यम्, पूर्ववदित्यनुवर्तते, तत्सामर्थ्याद्वाक्य. भेदेन नियमोऽपि क्रियते पूर्ववदेवात्मनेपदं न तु पूर्वविपरीतमपीति । कुत्रः किम् ? ईहामास, ईहाम्बभूव । इह कृग्रहणसामर्थ्यान्न प्रत्याहा. रग्रहणम् । अतएव च ज्ञापकादनुप्रयोगविधौ प्रत्याहारग्रहणम् ।
प्रोपाभ्यां युजेरयक्षपात्रेषु (अष्टा०सू०१-३-६४)। प्रोपाभ्यां युजेरयो. ग इत्यस्मादात्मनेपदं स्यादयक्षपात्रेषु। प्रयुक्त उपयुङ्क्ते । युजिरः स्व. रितेतो रुधादेरकभिप्रायार्थोऽयं विधिः। "युज समाधौ (रु०उ०१४४५) इति दिवादेस्तु नेह ग्रहणम् । अनुदात्तत्त्वादेव सिद्धेः । सूत्रे युजेरिती. कारस्य विवक्षितत्वाच्च । यक्षपात्रविषयतायास्तत्रासम्भवाचं । स्व. राद्यन्तोषसृष्टादिति वक्तव्यम् [ का० वा०] स्वरोऽचआदिरन्तो वा यस्य तादृशेनोपसर्गेण सम्बद्धादित्यर्थः । सम् निस् निर् दुस् दुर् एत. द्भिनाः सर्वेप्युपसर्गाः सगृहीताः । उद्युङ्क्ते, नियुके । अयशपात्रेषु. किम् ? द्वन्द्वं न्यश्चिपात्राणि प्रयुनक्ति । __ समः क्ष्णुवः (अष्टा०स०१-३-६५)। सम्पूर्वाणुधातोः प्राग्वत् । "समोगम्युच्छिभ्याम्' (अष्टासु०१-३-२९)इत्यतो विच्छिद्य पाठः स. कर्मकादपि विधानार्थः । संक्ष्णुते शस्त्रम् ।
भुजोऽनवने(अष्टा०सू०१-३-६६) रक्षणातिरिक्तऽर्थे वर्तमानाद् भु. जेः प्राग्वत् । "भुजोऽभक्षणे" इति वक्तव्येऽनवन इति वचनमर्थान्तरेव. पि यथा स्यात् । भुजेहि पालनाभ्यवहारादिवोपभोग आत्मसातकरणं चार्थः । ओदनम्भुड़े अभ्यवहरतीत्यर्थः। 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । "दि(१)वं मरुत्वानिव भोक्ष्यते महीम्" । (र०३-४) !
नेह पालनमर्थः किन्तुपभोग आत्मसात्करणं वा । एतेन "वृद्धो जनो दुःख शतानि भुक्के” इति व्याख्यातम् । अनवने किम् ? महीं भुनक्ति। रुधादेरेवेह ग्रहणम् । अवनप्रतिषेधात् । पठन्ति हि-"सयोगो विप्रयो. गश्च" इत्युपक्रम्य "विशेषस्मृतिहेतवः” इति । यथा दोग्धीपर्यायो धेनुः शब्दः संसर्गिभिर्विशेषेऽवस्थाप्यते । 'सवासा धेनुरानीयता' 'सकिशो. रा' 'सवर्करा' इति, तथाऽवत्साऽकिशोराऽबर्करेति गौर्धेनुर्वडवा अजा (१) 'भुवम्' इति पाठः मल्लिनाथकृतसञ्जीविन्याम् ।