________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
उदश्वरः सकर्मकात् (अष्टा०सू०१-३-२३) । उत्पूर्वात्सकर्मकाच्चरतेरात्मनेपदं स्यात् । धर्म्ममुच्चरते । उल्लङ्कय गच्छतीत्यर्थः । सकर्मक किम् ? बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।
のの
समस्तृतीयायुक्तात् (अष्टा०सु०१-३-५४) । सम्पूर्वाश्ञ्चरतस्तृतीयातेन युक्तादात्मनेपदं स्यात् । रथेन सञ्चरते । तृतीयायुक्तात्किम् ? “उभौ लोकौ सञ्चरसि इमं चामुञ्च देवल" ।
दाणश्च सा चेच्चतुर्थ्यर्थे ( अष्टा०सु०१-३-५५) । सम्पूर्वाद्दणस्तृती यान्तेन युक्तादात्मनेपदं स्यात्सा चे तृतीया चतुर्थ्यर्थे । दास्या संयच्छ. ते । कामुकः संस्तयै ददातीत्यर्थः । अशिष्टव्यवहारे चतुर्थ्यर्थे तृतीया वक्तव्या (का०वा०) । एतश्चानेनैव ज्ञाप्यते । यद्वा - इह सूत्रे चेच्छन्द.
शब्दार्थे । निपातानामनेकार्थत्वात् । सा च चतुर्थ्यर्थे भवतीत्यर्थः । "अशिष्टव्यवहार" इति तु वक्तव्यमेव । भाष्ये त्विदं सूत्रमपि प्रत्याख्यातम् । तथाहि-“यो दास्या सह भुञ्जानस्तया दत्तं स्वयं भुङ्क्ते स्वयञ्च तस्यै ददाति तद्विषयेऽयं प्रयोग इष्यते । तत्र " सहयुक्ते'' (अष्टा०सु० २-३ - १९) इत्येव तृतीया । कर्मव्यतिहारे च तङ् । दानपूर्वके भोगे दाधातुर्बोध्यः" इति । नन्वारभ्यमाणे सुत्रे 'सम्प्रयच्छत' इत्यत्र कथं तङ् ‘समः' इति पञ्चम्या आनन्तर्यलाभात् । अत्राहु: - 'समः' इति विशे. बणषष्ठी तेन पूर्वसूत्रमपि 'अश्वेन समुदाचरते' इत्यादौ प्रवर्त्तत इति दास्या सम्प्रयच्छते इत्युदाहृत्य शिष्टव्यवहारे तु 'ब्राह्मणीभ्यः सम्प्रयच्छति' इति प्रत्युदाहरन् भाष्यकारश्चेह व्याख्याने प्रमाणम् ।
उपाद्यमः स्वकरणे (अष्टा०सू०१ - ३ - ५६) । उपपूर्वाद्यमेः प्राग्वत् स्वीकारेऽर्थे । भार्यामुपयच्छते । यत्स्वस्य सतो रूपान्तरेण करणं तदिह न गृह्यते कि न्त्वस्वस्य सतो यत्स्वत्वसम्पादनं तदेव । विप्रत्ययस्तु सूत्रे न कृतः "समर्थानां प्रथमाद्वा" (अष्टा०सू०४ - १ - ८२ ) इति विक ल्पितत्वात् । तेनेह न - स्वं शाटकमुपयच्छतीति । अत्र वृत्तिकारः पाणिग्रहण एवेश्यते । तेनेह न -देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति । दासीत्वेन रूपेण स्वीकरोतीत्यर्थ इति । एतच्च भाष्यविरुद्धम् । तत्र स्वीकारमात्रे आत्मनेपदस्योक्तत्वात् । तथा च भट्टिः प्रायुङ्क-"उपायंस्त महास्त्राणि शस्त्राण्यपायंसत जित्वराणि" । "नोपायंस्त दशाननः " । "उपायंसत नासवम्" इत्यादि ।
हाथुस्मृदृशां सनः (अष्टा०सू०१ - ३ - ५७) । सन्नन्तानामेषामात्मनेपदं स्यात् । " अपन्हवे हः " (अष्टा०स्०१-३-४४ ) इत्यादिभिः सूत्रैर्जानातेरात्मनेपदं विहितं श्रुशोरपि "समोगम्यृच्छिभ्याम्" (अष्टा०सु०१-३