________________
७६
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
तथा चोपर्युपरि शास्त्रार्थप्रतिभासात्सुष्ठक्तिर्निर्वहति । तेजोभङ्गे तु न शक्नुयाद्वदितुमिति भावः । उपसम्भाषो उपसान्त्वनम् । कर्मकरानु पवदते । उपसान्त्वयतीत्यर्थः । ज्ञाने - शास्त्रं वदते । उक्तिविषयकज्ञानवा निति फलितार्थः । यत्नः उत्साहः । क्षेत्रे वदते । तद्विषयकमुत्साहमावि· करोतीत्यर्थः । अत्राविष्करणरूपस्य वदत्यर्थस्य यत्नः कर्मेत्याहुः । विशिष्टोऽत्र वदतेरथं इत्यपि सुवचम् । विमतौ-क्षेत्रे विवदन्ते । विमत्या हेतुभूतया नानाविधं भाषन्त इत्यर्थः । उपमन्त्रणम् उपच्छन्दनम् | कु. लभार्यामुपवदते । स्वाभिलषिते प्रवर्त्तयितुं प्रार्थयत इत्यर्थः । पष्विति किम् ? यत्किञ्चिद्वदति ।
व्यक्तवाचां समुच्चारणे (अष्टा०सू०१-३-४८ ) । मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् । सम्प्रवदन्ते ब्राह्मणाः देवा वा । यद्यपिवद धातुर्व्यक्तायामेव पठ्यते, तथापि "व्यक्तवाचाम्" इत्युपादानसामर्थ्याद्येषां प्रसिद्धतरं व्यक्तवाक्यन्तदेवेह गृह्यते । तेन शुकसारिकादीनां समुच्चारणे न भवति । "वरतनु सम्प्रवदन्ति कुक्कुटाः” । नन्विह तनुशब्दस्य ह्रस्वान्तत्वे सम्बुद्धौ चेति गुणेन भाव्यं दीर्घान्तत्वे नदी. लक्षणः कप् प्राप्नाति ? सत्यम्, तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते । तस्मात् “ऊङुतः” (अष्टा०सू०४-१-६६ ) इत्यूङि कृते कर्मधारयोग्यमिति हरदन्तः ।
I
अनोरकर्मकात् (अष्टा०सू०१ - ३ - ४९ ) । अनुपूर्वाद्वदेर कर्मकाय. वाग्विषयकादात्मनेपदं स्यात् । अनुवदते कठः कलापस्य | अनुः सादृइये । तेन 'कलापस्य' इति तुल्यार्थयोगे शेषलक्षणा षष्ठी। अकर्मकादिति किम् ? पूर्वोक्तमनुवदति । व्यक्तवाचामित्येव । अनुवदति वीणा । विभाषा विप्रलापे (अष्टा०सु०१-३-५०) । विप्रलापात्मकं व्यक्त वाचां समुच्चारणे वर्त्तमानाद्वदेरात्मनेपदं वा स्यात् । विप्रवदन्ते वि प्रवदन्ति वा वैद्याः । युगपत्परस्परविरोधेन वदन्तीत्यर्थः । विप्रलापे किम् ? सम्प्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारण इत्येव । क्रमेण विप्रवदन्ति ।
1
अवाह्नः (अष्टा०सु०१-३-५१) । अवपूर्वाद्विरतेरात्मनेपदं स्यात् । अवगिरते । अवात्किम् ? गिरति । " गृणातेस्त्ववपूर्वस्य प्रयोगो नास्ति अनभिधानात् " इति भाष्यम् ।
समः प्रतिज्ञाने (अष्टा००१-३-५२ ) । सम्पूर्वाद्विरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं स्यात् । शब्ळं नित्यं सङ्गिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् ? सहिरति ग्रासम् ।
1