________________
७४ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेधाचिख्यासायाम" (अष्टा०सू०२-४-२१) इतीच्छासना शापितम् । ज्ञाने. तस्वं नयते। निश्चिनोतीत्यर्थः । भृतिवेतनम् । कर्मकरानुपनयते । भृति. दानेनात्मसमीपं प्रापयतीत्यर्थः । विगणनमृणादेनिर्यातनम् । करंविनय ते । राजदेयं भागं शोधयति । निर्यातयतीत्यर्थः। व्ययो धर्मादौ विनियो गः । शतं विनयते । धर्मार्थ विनियुङ्ग इत्यर्थः । एषु किम् ? घटं नयति । __कर्तृस्थे चाशरीरे कर्मणि (अष्टा सु०१-३-२३) । नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवमिन्ने एव स्यात् । शरीरश. ब्देन तदवयवो लक्ष्यते । शरीरतादात्म्यापन्नस्य कर्तृतया शरीरस्य तत्स्थरवासम्भवात् । अवयवानान्तु सम्बन्धविशेषेण तत्स्थत्वस्यानुभ वात् । अत एव हि "करादि पुरुषत्त्वव्याप्यम्" इत्युद्धोषः। क्रोधं विन. यते । स्वकीयं क्रोधमपगमयतीत्यर्थः । क्रोधापनयनफलस्य चित्तप्रसा. दादेः कर्तृगतत्वात "स्वरितजितः" (अष्टासु०१-३-७२) इति सूत्रेण सिद्ध नियमार्थमिदम् । तेनेह न-गडं विनयति । कथन्तर्हि "विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः” (कि०२-३५) इति भारविः । कभिप्रायत्त्वाविवक्षायां भविष्यति । केचित्तु अपनयने वर्तमानादने. नात्मनेपदं विधीयते । इह तु करोत्यर्थे प्राप्त्यर्थे वा वर्तते । धातना. मनेकार्थत्त्वादित्याहुः ।
वृत्तिसगतायनेषुक्रमः (अष्टा सू०१-३-३८)।क्रम आत्मनेपदं स्यादप्र तिबन्धोत्साहस्फीततासु । वृत्ती-ऋच्यस्य क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः। सगे-व्याकरणाध्ययनाय क्रमते । उत्सहत इत्यर्थः । "सृजतेरु त्साहार्थता येनेन्द्रलोकावजयाय सृष्टः' इत्यादौ प्रसिद्धा । तायने क्रम. न्तेस्मिन् शास्त्राणि । स्फीतीभवन्तीत्यर्थः । "तायसन्तानपालनयोः" (भ्वा०मा०४८९) इत्यस्माल्युटि 'तायनम्' इति रूपम् ।
उपपराभ्याम् (अष्टा सु०१-३-३९) । वृत्त्यादिष्पपराभ्यामेव क्रमेरा. त्मनेपदं स्यान्न तुपसर्गान्तरपूर्वात् । उपक्रमते । आभ्यामेति नियमा. नेह-सकामति । वृत्यादिग्वित्येव । नेह-उपकामति पराक्रामति ।
आग उगमने (अष्टा०स०१-३-४०) । श्रापर्वात्कमेरुद्गमने वर्तमानादात्मनेपदं स्यात् । आक्रमते आदित्यः । उदयत इत्यर्थः । ज्योति. रुदमन इति वाच्यम् (कावा)। नेह-आक्रामति धूमो हऱ्यातलात् । भा. प्ये तु 'हऱ्यातलम्' इति पठ्यते । तत्रोद्गमनपूर्विकायां व्याप्ती क्रमिद्रष्टव्यः न तहमनमात्रे अकर्मकतापत्तेः । कथन्तर्हि "नभः समानामति चन्द्रमाः क्रमाव" इति । उच्यते-व्याप्ताविह क्रमिवर्तते न तूगमने।
वेः पादविहरणे (मासू०१-३-४१) । विपूर्वाक्रमे पादविहरणे