________________
७२ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिकेशिदिहानुपपन्नम् । यत्त न्यासकृतोतं "नव्यो लिटि' (अष्टासु०६-१४६) इत्यात्वनिषेधके सूत्रे तात्वस्य 'व्य' इत्यस्य निर्देशाज्ञापकाद्वि. कतिरपि प्रकृति गृहातीति । सोयमस्थाने संरभ्भः । उक्तरीत्या पूर्वपक्ष स्व शिथिलत्वात् । “एरनेकावः” (अष्टान्सू०६-४-८२) "ओः सुपि" (अष्टा सु०६-४-८३) इत्यादावपि विकृतिग्रहणे 'शिशयिषत' इत्यादा. वीप यणापत्तेः। विकृतेः प्रकुतिग्राहकत्वे 'विश्वराजौ' इत्यत्रापि "वि. श्वस्य वसुराटोः" (अष्टा०सू०६-३-१२८) इति दीर्घप्रसङ्गात । 'तुरा. साहम्' इत्यादी मूर्धन्यप्रसङ्गाच्चेति दिक्।
पर्धायामाङः (अष्टा सु०१-३-३१)। आफ़्र्वात् हयतेरात्मनेप. दं स्यात्स्पर्धाया विषये । मल्लमाह्वयते। स्पर्धमानस्तस्याव्हानङ्करोतीत्य. थः। स्पर्धायां किम् ? पुत्रमाव्हयति । यद्यपि स्पर्धायामप्ययं धातुः पठ्यते तशापि आङपूर्वकस्तत्र न वर्तते किं तु शब्दने । अत एव स्पर्धा. यां विषये अयं विधिरिति व्याख्यातम् ।
गन्धनविक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृषः (अ. ष्टा सू०१-३-३२) । सप्तस्वर्थेषु कृम आत्मनेपदं स्यादकर्तृगेपि फले । ग.' न्धनमिह सूचनम् । तथाहि-"गन्ध अर्दने'' (चु०आ०१६८५) अर्द हिंसायाम्" (चु०उ०१८२९) इति च चुरादौ पाठाइन्धनं हिंसा । सूचनमपि वधबन्धादिकरणत्वाद्धिसेति स एवेह गन्धनशब्दा. र्थः । उत्कुरुते सुचयतीत्यर्थः । अवक्षेपणं भर्सनम् । श्येनो वर्तिकामुदा. कुरुते भर्सयते इत्यर्थः । हरिमुपकुरुते सेवत इत्यर्थः। सहसा वर्तते साहसिकः। "ओजः सहोम्भसा वर्तते(अष्टा सू०४-४-२७) इति उक् । तस्य कर्म साहसिक्यम् । व्यञ्। परदारान्प्रकुरुते तेषु सहसा प्रव. तत इत्यर्थः । प्रतियत्ने-एधो दकस्योपस्कुरुते । “अवोदधौधम" (अष्टा० स०६-४-२९) इति निपातः । समाहारद्वन्द्वः । कृतः प्रतियत्ने" (अष्टा० २-३-५३) इति षष्ठी। "उपात्प्रतियत्न" (अष्टासु०६-१-१३९) इत्या दिना सुट् । तस्य गुणान्तराधानं करोत्यर्थः । गाथाः प्रकुरुते । प्रकर्षे. ण कथयतीत्यर्थः। उपयोगः समीचीनो विनियोगः । शतं प्रकुरुते । धर्मार्थ विनियुक्त इत्यर्थः । एषु किम् ? कटं करोति । ___ अधेः प्रसहने (अष्टा सू०१-३-३३)। अधिपूर्वात्कृषः प्राग्वदभिभवे क्षमायाश्च । “षह मर्षणे" (भ्वा००८५२) अभिभवे चेति पाठात् । ये तु "अभिभवे छन्दनि" इति पठन्ति तेषामपि छन्दसोति प्रायोवाद इति हरदत्तः । तमधिचके । अभिभूतवान् सोढनात्यर्थः । अनेन