________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
पथ इति ।
समवप्रविभ्यः स्थः (अष्टा०सू०१-३-२२) । एस्यस्तिष्ठतेः प्राग्वत् सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । माङः प्रतिज्ञायामुपसंख्या• नम् (का०वा० ) 'शब्दं नित्यमातिष्ठते' नित्यत्वेन प्रतिजानी वृत्तौ तु 'अस्ति सकारमातिष्ठते' 'गुणवृद्धी भागमा वा तिष्ठत्यु दाहृतम् । अस्यार्थः - आपिशलिहिं " अस भुवि" ( म०प०१०१५) इति न पठति किं तु सकारमात्रम् । स्तः सन्तीत्युदाहरणम् | 'मस्ति' 'आसीत्' इत्यादिसिद्धये तु अडाटाबागमौ प्रतिजानीते । तावेव गु णवृद्धीति ।
प्रकाशनस्थेयाख्ययोश्च (अष्टा०सू०१-३-२३) । तिष्ठतेरेतयोरर्थयो', रात्मनेपदं स्यात् । गोपी कृष्णाय तिष्ठते । स्वाभिप्रायं प्रकाशयतीत्यर्थ “श्लाघनूङ्” (अष्टा०सु०१-४-३४) इति सम्प्रदानत्यम् । "संराज्य क र्णादिषु तिष्ठते यः " ( कि०३-१४) कर्णादीनिर्णेतृत्त्वेनाश्रयतीत्यर्थः । स्थेयो विवादपदनिर्णेता तिष्ठतेस्मिन्निति व्युत्पत्तेः । वृत्तौ तु 'डि न्त्यस्मिन्' इति प्रयुक्तम् । तत्र प्रकरणाच्छिदिना विवादपदनिर्णेतुः प्रतीतिनं तु शाब्दीत्यभिप्रायेण परस्मैपदं बोध्यम् । "कृत्यस्युटोबहुलम् " (अष्टा०सू०३-३-११३) इति अधिकरणे “अचो यत्" (अष्टो०सू०३-१- ९७) ।
उदोनूर्ध्वकर्मणि (अष्टा०सू०१-३-२४) । उत्पूर्वातिष्ठतेरनूर्ध्वस्ववि शिष्ठे परिस्पन्दे वर्त्तमानादात्मनेपदं स्यात् ।
"उत्तिष्ठमानस्तु परो नोपेश्यः पथ्यमिच्छता " । (शि०२-१०) अनूर्ध्वति किम १ "जवेन पीठ दुदतिष्ठदच्युतः " (शि०१-१२) । इह क्रियाया अनूर्ध्वत्वं नाम उपरिदेश संयोगफलकत्वाभावः । यद्यपि "उदेोऽनूर्ध्व" इत्युक्तेरनुर्ध्वताविशिष्टक्रियावाचकत्वं लभ्यत एव धा तोः क्रियावाचित्वाव्यभिचारात्तथापि लोकप्रसिद्ध परिस्पन्दात्मक कर्मपरिग्रहार्थं कर्मपदम् । तेनेह न - 'अस्माद् ग्रामाच्छतमुतिष्ठति' । उश्पद्यत इत्यर्थः । तथा च "उद ईहायाम्" (का०वा० ) इति वार्त्तिकं सौत्र कर्मपद सिद्धार्थकथनपरम् ।
उपान्मन्त्रकरणे (अष्टा०सू०१-३-२५) । मन्त्रकरणं कारकविशे यत्र तस्मिन्नर्थे वर्त्तमानादुपपूर्वका तिष्ठतेरात्मनेपदं स्यात् । आग्ने नीमुपतिष्ठते, ऐन्द्रया गार्हपत्यमुपतिष्ठते । मन्त्रकरणे किम् ? भ रमुपतिष्ठति यौवनेन । उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्टि वाच्यम् (का०वा ) देवपूजायां आदित्यमुपतिष्ठते । कथं तर्हि -. " स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती' (२०४-६) इति ।