________________
ફ્રૂટ
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
न भूभृताम्” ( कि०१३ - ५९ ) इति भारविः । उच्यते- नाधसे इति पाठः । तवर्गचतुर्थस्थाने लिपिप्रमादाद् द्वितीयः पठ्यते । अत एव काव्य • प्रकाशे च्युतसंस्कृतेरुदाहरणम्-
"तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः " । (का०प्र०७ - ५) इति ।
"अनुनाथति स्तनयुगम्” इति तु पठनीयमिति तत्रैवोक्तम् । अत्रापि धकारो वा पाठ्यः । हरतेर्गतताच्छील्ये (का०वा० ) गतं प्रकारः । पैतुकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । " ऋतष्ठञ्” (अष्टा०सू०४-३-७८) सुसु 'कास्तात्कः” (अष्टा०सु०७-३-५१) । गतताच्छील्ये किम् ? मातुरनुहरति । सादृश्यमात्रमिह विवक्षितं न तु प्रकारताच्छील्यम् । किरते हैंजीविकाकुलाय करणेषु (का०वा० ) विक्षेपार्थः किरतिः । हर्षादयस्तु विषयत्वेनोपान्ताः । तत्र दर्षो विक्षेपस्य कारणं जीविकाकुलायकरणे तु फलम् । एष्वेवार्थेषु " अपाचतुष्पात्" (मष्टा०सू०६-१-१४२ ) इति सुविधीयते । अपस्किरते वृषो वृष्टः, कुक्कुटो भक्षार्थी, श्वा आश्र यार्थी च । हर्षादिष्विति किम् ? 'अपकिरति कुसुमम्' । इहात्मनेपदसुडागमौ न भवतः । हर्षादिमात्रसत्वे तु यद्यपि तङ् प्राप्नोति, तद्विषी चतुष्पाच्छकुनिकर्तृकत्वस्य निमित्तत्वेनानुपादानात्, तथापि शब्दशः तिस्वाभाव्यात्सुटा सह समानविषयोऽयं तङ् । तेन गजोऽपकिरति इत्येव भवतीत्याहुः । मङि नुप्रयोः (का०वा० ) आनुते । उरक ण्ठापूर्व शब्दं करोतीत्यर्थः । "णु स्तुतौ” (स्वा०प० १०३५ ) अदा दिः । आपृच्छते । “प्रच्छ शीप्सायाम्" (तु०प०१४१४) तुदादिः । "ग्रहिज्या" (भष्टा०स्०६-१-१६) इति सम्प्रसारणम् । " शप उपालम्भने” “शप आक्रोशे" ( भ्वा० उ०१०००) इति स्वरितेत् । तस्मादात्मनेपदमकर्तृगेऽपि फलं वक्तव्यं शपथरूपेर्थे । 'देवदत्ताय शपते' त्वत्पादौ स्यापि नैतन्मया कृतमित्येकं रूपं शपथं करोतीत्यर्थः । "श्लाघन्हूस्थाशपाम्” (अष्टा०सू०१-४-३४) इति सम्प्रदानसंशा । श्रीव्स्यमाने विवदन्ते । तद्यथा - "यस्मै माख्यायते स संम्प्रदानम्" इत्ये । “यं आख्यायते सः" इत्यन्ये । कथं तर्हि -
"नीवीम्प्रति प्रणिहिते तु करे प्रियेण
सख्यः शपामि यदि किञ्चिदपि स्मरामि " । इति ॥ अत्राहु।—–'स्वाशयं प्रकाशयामि' इत्येतावदिह विवक्षितं न तु श.