________________
विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् ।
त्" इति परिभाषितम् । व्याददते पिपीलिकाः पतङ्गस्य मुखम्। कथ. न्तर्हि-"व्यादत्ते विहगपतिर्मुखं स्वकीयम्"। कत्रभिप्राये भविष्यति । अकभिप्रायार्थो ह्ययमारम्भः। एतेन 'मुख व्यादाय स्वपिति इत्यत्र 'सुप्त्वा व्यादत्ते' इति व्यत्यासेन प्रयोग इति प्रेत्य भावपरीक्षायां वाचस्पतिग्रन्थोपि व्याख्यातः । आङो डिद्विशिष्टस्य ग्रहणान्नेह'भिक्षामाददाति' । अत्र स्मृतावाकार इति हरदत्तः । __क्रीडोऽनुसम्परिभ्यश्च (अष्टा०सू०१-३-२१)। "क्रीड़ विहारे' (भ्वा० प०३५०) अस्मादात्मनेपदं स्यात् अनुसम्परिभ्यः । चकारादाङः । अनुक्रीडते, सीडते, परिक्रीडते, आक्रीडते । उपसर्गेण समा साहच. दिनोः कर्मप्रवचनीयान्न । माणवकमनुक्रीडति । माणवकेन सहेत्यर्थः । "तृतीयाथै" (अष्टा०सु०१-४-८५) इत्यनोः कर्मप्रवचनीयसंज्ञा । समो. ऽकजने (का०वा०) सङ्क्रीडति शकटम् । "मयास्य सङ्क्रीडति च. किचक्रः" इति श्रीहर्षः । कथं तर्हि-"क्रीडते नागराजः' इति । अपप्र. योग एवायमित्याहुः । आगमेः क्षमायाम् (का०वा०) ण्यन्तस्येदं ग्रहण म । आगमयस्व तावतू सहस्व कश्चित्कालम् ,मा त्वरिष्ठा इत्यर्थः। एतेन "यावदागमयतेऽथ नरेन्द्रान्' इति श्रीहर्षप्रयोगो व्याख्यातः। यावत्प्रतीक्षते इत्यर्थात् । शिक्षेर्जिज्ञासायाम् (का०वा०) धनुषि शिक्षते। "शि क्ष विद्योपादाने” (भ्वा० आ०५०६) इत्यस्य नह ग्रहणम्। अनुदात्तत्त्वा. देव सिद्धत्वात् किन्तु शकेः सन्नन्तस्य । “सनिमीम" (अष्टा०सू०७-४५४) इतीस् । धनुर्विषये ज्ञाने शको भवितुमिच्छतीत्यर्थः । क्रियैव हि शरर्थ प्रति विषयतयैवान्वेति । भोक्तुं शक्नोतत्यिादिदर्शनात् । भो. जनविषयकशक्तिमानिति. हि तदर्थः । “शकधृषज्ञाग्लाघटरम" (अष्टा० सू०३-४-६५) इति तुमुन् । इह तु ज्ञान विषयः । ज्ञातुमिति तु न प्रयु. ज्यते आत्मनेपदेनैव ज्ञानविषयकताया गमितत्त्वात् । न चैवं 'जिज्ञा. सायाम्' इत्यसङ्गतम् । ज्ञानेच्छा हि तदर्थः । लक्ष्ये तु ज्ञानं शको वि. षयः । शक्तिस्तु सनर्थभूतायामिच्छायामिति व्याख्यानात्, सत्यम्, ज्ञानविशिष्टायाः शक्तरिच्छाविषयतया ज्ञातस्यापि विषयतानपायात् । एतावानेव परम्भेदः । इच्छा सन्वाच्या शक्तिस्तु प्रकृत्यर्थः । तस्यास्तु ज्ञानविषयकत्वमात्मनेपदेन धोत्यतइति । आशिषि नाथः (कावा०) अनुदात्तेस्वादेव सिद्ध नियमार्थ वार्तिकम्-“मशिष्येव" इति । न चैव. मनुदात्तत्वं व्यर्थमिति वाच्यम् । तस्य 'नाथने' इति युजर्थत्वात् । 'स. पिषो नायते' । "आशिषि नाथः' (अष्टा० सू०२-३-५५) इति कर्मणि षष्ठी । 'सर्पिर्मे भूयादित्याशास्ते' इत्यर्थः। कथं तर्हि-"नाथले किमु पति