________________
विधिशेषप्रकरणे आत्मनेपदमियमप्रकरणम्।
६५
इतरेतरान्योन्योपपदाच (अष्टा०सू०१-३-१६)। आत्मनेपदं न स्यात् । परस्परोपपदाति वक्तव्यम् (का०वा०) । इतरेतरस्यान्योन्यस्य पर. स्परस्य वा 'व्यतिलुनन्ति' । लौकिके शब्दव्यवहारे लाघवं प्रत्यनादरा. दितरेतरादिशब्दा व्यतीत्युपसर्गौ च कर्मव्यतिहारद्योतनाय समुच्ची. यन्ते । तथारमनेपदमपि समुच्चीयेतेति निषेधोऽयमारभ्यते। नन्वेवं_ "सम्पविनिमयेनोभो दधतुर्भुवनद्वयम"।
इत्यत्र तङ् कथं नेति चेत् ? करणविनिमये सत्यपि क्रियाविनिमय स्थाविवक्षितत्वात् ।
नेविंशः (अष्टा सू०१-३-१७) । निपूर्वाद्विश आत्मनेपदं स्यात् । नि. विशते ने किम् ? प्रविशति । कथं तर्हि 'न्यविशते' न्यविक्षते' इति, अटा व्यवधानात् । न च स्वाङ्गमव्यवधायकमिति वाच्यम् । अङ्गभक्त. स्याटो विकरणानां प्रत्यवयवत्वेपि धातुम्प्रत्यनवयवत्वेन व्यवधायक त्वादिति । अत्राहुः-तिबादिविधेः प्राग्लावस्थायां धातोरेवाडागमः । "लुङल" (अष्टा०सू६-४-७१) इत्यत्र द्विलकारकनिर्देशस्य भाष्यकृता "असिद्धवत्" (अष्टान्सू०६-४-२२)सूत्रप्रत्याख्यानावसरवक्ष्यमाणत्वात्। मतान्तरेऽपि लकारविशेषापेक्षत्वादहिरङ्गमडागमं बाधित्वा लमात्रापे. तत्वादन्तरङ्गेषु तिबादिषु कृतेषु नियमो भविष्यति । "विकरणेभ्यो नि यमो बलीयान्" इति सिद्धान्तात् । अत्र च "वृद्भयः स्यसनोः" (अष्टा० सू०१-३-९२) इति स्यग्रहणं शापकमिति बोध्यम् । अथेदं शापकं विक. रणव्यवधानेपि नियमः प्रवर्तते इत्येवंपरतयानीयेत तथाप्यदोषः, अ. तरकत्वात्तिबादिषु सत्सु शब्दान्तरप्राप्त्वाऽनित्ययोरड्विकरणयोर्म. ध्ये परत्वादप्रवृत्तेः । ननु विकरणः शब्दान्तरात्प्राप्तो न तु शब्दान्तरस्येति चेत , किन्ततः १ न हि "शब्दान्तरस्व" इति वाचनिकम् , किन्तु न्यायोऽयम् । तथा च शब्दान्तरस्य प्राप्नुवत इव तस्मात्प्राप्नुवतोय. नित्यत्वम् । यद्यक्तिसम्बधितया पूर्व प्राप्नोति तद्यक्किसम्बन्धितया पुनः रप्राप्तेस्तुल्यत्त्वात् । अत एवोपसर्गनियमे "अव्यवाय उपसमयानम् (कवा० ) इति बार्तिकं प्रत्याख्यानम् "शः शितः" (अष्टा०सू११-३६०) इति सूत्रे भगवता भाष्यकारेणेति दिक् । अर्थवद्रहणपरिभाषया ने. रुपसर्गस्य प्रहणं तेनेह न-मधूनि विशन्ति भ्रमराः । कथं तर्हि-. __"त्युक्त्वा मैथिली भर्नुरके निविशती भयात्' (०१२-३८).इति कालिदास इति चेत् , अङ्गानि विशतीमिति पाठ इति प्रामाणिकाः । यनु पदसंस्कारपक्षेण समाधान दुर्घटवृत्तौ कृतम्, तन्न । अपवादविषषपरिहारेणोत्सर्गप्रवृत्तेः। अन्यथाऽतिप्रसङ्गात् । “वा लिप्साया"
शब्द. द्वितीय. 5.