________________
६४
शब्दकोस्तुभप्रथमाध्यायतृतीयपादे द्वितायान्हिके
वाच्यम् , लमात्रापेक्षयान्तरङ्गेषु तिवादिषु कृतेषु लकारविशेषापेक्षतया बहिरङ्गाणां स्यादीनां प्रवृत्तेः ।
भावकर्मणोः (अष्टा०१०१-३-१३)। अनयोर्विहितस्य लस्यात्मनेपदं स्यात् । सुप्यते, क्रियते । प्राग्वेदकवाक्यतया विधिः भिन्नवाक्यतया नियमो वेति बोध्यम् । नियमोऽपि द्विधा, प्रत्ययनियमोऽर्थनिय. मश्चेति । न चान्त्यपक्षे कर्मणि घञ् न स्यात् 'को भवता लाभो लब्धा' इति, "अकत्तरि च" (अष्टा०सू०३-३-१९) इत्यस्य स्वपादानादिरवकाश इति वाच्यम् । तुल्यजातीयस्य परस्मैपदस्यैव नियमेन व्यावर्त्तनात स्या. देतत्-"लूयते केदारः स्वयमेव"इत्यत्र परस्मैपदं प्राप्नोति। "कर्मवत्कर्मः णा' (अष्टा सू०३-१-८७) इत्यनेन हि शास्त्रं व्यपदेशो वाऽतिदिश्यते । तथा च तेन तेन शास्त्रेण तत्तकार्य कर्त्तव्यम् । तत्र कर्मण्यात्मनेपदमित्य. स्यावकाशः शुद्ध कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता। कर्मकतर्युभयप्रसङ्गे परत्वात्परस्मैपदामिति । सत्यम्, प्राधान्यात्कार्यातिदेश एवेत्यात्मनेपदमेव परं बोध्यम् । पक्षान्तरे तु "शेषात्कर्तरि" (अष्टा० सू०१-६-७८) इत्यत्र "कर्तरि कर्म" (अष्टा सू०१-३-१४) इत्यतः कर्तरीत्यनुवर्त्य कर्तव यः कर्ता तत्र परस्मैपदं न तु कर्मकर्तरीति व्याख्यातम् ।
कर्तरि कर्मव्यतिहारे (अष्टा सू०१-३-१४) । विनिमयविषयीभूता. यां क्रियायां वर्तमानाद्धातोः कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्य. न्य योग्यं लवनं करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः। सम्प्रहरन्ते राजानः । "व्यात्युक्षीमभिसरणग्लहामदीव्यन्।' कर्तन हणमुत्तरार्थम् ।
न गतिहिंसार्थेभ्यः (अष्टा०सू०१-३-१५) । एभ्यः कर्मव्यतिहारे आत्मनेपदं न स्यात् । व्यतिगच्छन्ति, व्यतिसर्पन्ति, व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यानम् (कावा०)। हसादयो हसप्रकाराः शब्दक्रियाः। व्यतिहसन्ति, व्यतिजल्पन्ति । हरतेरप्रतिषेधः (काभ्वा०) सम्प्रहरन्ते राजानः । अर्थग्रहणसामर्थ्याधे शब्दान्तरनिरपेक्षा गतिहि. सयोर्वर्तन्ते त इह गृह्यन्ते । हरतिस्तूपसर्गवद्धिसायां वर्तत इति न तस्यायम्प्रतिषेध इत्याहुः।
_ "ततः सम्प्रहरिप्यन्तौ दृष्टा कर्णधनञ्जयो" इत्यत्र तु 'योत्स्यमानौ' इति विवक्षितं न तु कर्मव्यतिहारः । वस्तु नायं प्रतिबंधः। अगत्यर्थत्वात् । प्रापणं हि वहेरर्थः। गतिप्रतीति. स्वाक्षेपात्।