________________
विधिशेषप्रकरणे आत्मनेपदनिय मसूत्रम् ।
६३
3
·
कर्मणोरात्मनेपदमेवेति नियतत्त्वात् । अस्तु वा प्रत्ययनियमः । आत्मनेपदमनुदात्तङित पवेति । भावकर्मणोरेवेति । न चैवमनुदात्तेत्प्रभृतिभ्यः परस्मैपदप्रसङ्गः । परस्मैपदस्यापि "शेषात्कर्त्तरि" (अष्टा०सू०१-६-७८१ ) इति नियतत्वात् । ननु कीदृशस्तत्र नियमः कर्त्तरि यदि परस्मैपदं भवति शेषादेवेति शेषाद्यदि भवति कर्त्तर्येवेति वा, आधे अशेषात्कर्त्तरि मा भूत । भावकर्मणोस्तु शेषाद शेषाश्च परस्मैपदं दुर्वारम् । अन्त्ये शे. सद्भावकर्मणोर्मा भूत, अशेषान्तु भावकर्मकर्तृषु विष्वपि प्राप्नोति । सत्यम, योगविभागेन नियमद्वयं बोध्यम् । शेषादेव तत्रापि कर्त्तयैवति । तस्मादिह प्रकरणे प्रकृत्यर्थनियमः प्रत्ययनियमो वेति पक्षद्वयमपि स्थि. तम् । स्थादेतत्-विकरणव्यवधाने नियमो न प्राप्नोति । तथाहि - विक रणानामवकाशो लादेशभिन्नाः । “इश्तिपौ धातुनिर्देशे" (का०वा० ) इति तिप् । “पाघ्राध्माधेट्दृशः शः (अष्टा०सू०३-१-१३७) । ताच्छीव्यादिषु चानश् । नियमस्यावकाशः लिलिङो लुक लुइनमश्च । पस्पर्धे, स्पर्धिषीष्ट, आस्ते, शेते, अत्ति, जुहोति, भिनत्ति, भूयात्, इत्यादि । एघते, स्पर्धते, कुरुते, निविशते, इत्यादावुभयप्रसङ्गे परत्वान्नित्यत्वाच विकरणेषु तैर्व्यवधानान्नियमो न स्यात् । ततश्च प्रकृतिनियमपक्षे विकरणान्तादुभयप्रसङ्गः । प्रत्ययनियमेऽपि तुल्यजातीयस्यैव नियमेन व्यावृत्तिः धातोरनन्तरस्य लक्ष्य यद्यात्मनेपदम् "अनुदान्तङित एब" यदि तु परस्मैपदं, " शेषादेव" इत्यादि । तथा च धात्वन्तरात्तद्यावृत्तावपि विकरणव्यवधाने नियमाप्रवृत्तेः पदद्वयमपि स्यादेव | सत्यम्, विकरणेभ्यो नियमो बलियान्" इति "वृद्ध्यः स्यसनोः” (मष्टा०सू०१-३-९२ ) इतिस्यग्रहणेन ज्ञायते । अतो नियमद्वयेप्यदोषः । तत्रापि प्रकृत्यर्थनि. यमपक्षो बलीयानित्यवधेयम् । तत्र हि शेषात्कर्त्तरीति न वाच्यम्, किन्तु परस्मैपदमित्येव यत्र तच्चान्यच्च प्राप्तं तत्र परस्मैपदमेव स्यात् । प्रत्ययनियमपक्षे तु शेषादिति कर्त्तरीति वाच्यम्, योगश्च विभजनीय इति दोषत्रयमधिकं स्यात् । तिबादिवाक्येन सह वाक्यभेदः परिसङ्ख्याप्रयुक्तत्रिदोषता चेति दोषचतुष्कन्तु पक्षद्वयेऽप्यस्त्येव । यदि तु तदपि किमर्थे सोढव्यमिति बुद्धिस्तर्हि लस्य तिबादय इत्यनेन सहेदं प्रकरण - मेकवाक्यतया विधायकमिति व्याख्येयम् । अस्मिन्पक्षे शेषात्कर्त्तरीति कर्त्तव्यमेव । परस्मैपदमात्मनेपदमिति च सुत्रशाटकवद्भाविनी संज्ञानयणीया । अन्यथा विहितानां संज्ञा संज्ञया च विधानमित्यन्योन्याश्रयः स्वात । अस्मिश्च पक्षे विकरणेषु न कश्चिद्दोषः । लादेशेषु कृतेषु सार्वधातुकमाश्रित्य विकरणप्रवृत्तेः । न च स्यादिषु दोषस्तदवस्थ एवेति