________________
६२ शब्दकौस्तुभप्रथमाध्यायतृतीयंपादे द्वितीयान्हिके-- नेपदं नांत । अत एव “चर्करीतं च" इत्यदादौ पठितस्य चकारात्पर. स्मैपदमिति व्याख्यानं ज्ञापकसिद्धार्थानुवाद इति सिद्धान्तः । नन्वे. वमपि 'पास्प/ति' इत्यादावात्मनेपदं दुर्वारम , स्पर्द्धरनुदात्तेत्वात् । न चेदं प्रकृत्यन्तरमिति वाच्यम् , द्विःप्रयोगो द्विवचनं षाष्ठमिति वक्ष्यमा. णत्वात् । सत्यम् , "श्तिपा शपा" (काल्वा०) इत्यादिना निषेधो बोध्यः । अनुबन्धेन निर्देशो हि द्विधा । व चित्साक्षात्-"शीङः सार्वधातुके गुणः” (अष्टा०सू०७-४-२१) । "दीङो युद" (अष्टा०सू०६-४-६३) इति यथा । “अनुनादात्तेतः” (अष्टा सू०३-२-१४९) इत्यादी त्वनुबन्धत्वेनः। यत्र तु नोभयथापि निर्देशस्तद्भवत्येव । “आङो यमहन:' (अष्टा०सू० १-३-२८) "भावकर्मणोः" (अष्टा०म०१-३-१३) इत्यादि यथा । ननु "आङः" इति कथं नानुबन्धनिर्देश इति चेत्, न । प्रकृतिग्रहणे या लुगन्तस्य प्रहणमित्यस्य यमपवादः । तेन प्रकृतेर्यत्रानुबन्धेन निर्देशः स एवास्य विषयः । अत एव 'चेचितः' 'मरीमृष्टे' इत्यादौ 'डिति च" (अष्टा०सू०१-१-५) इति प्रवर्तत एवेति दिक् । अथ कथं "स ए. वायं नागः सहति कलभेभ्यः परिभवम्" इति । अत्राहुः । “आषाद्वा" (ग०सू०) इति विकल्पितणिचः सहेरिदं रूपम् । यद्वा-चलिमे किकरणमनुदात्तेरवलक्षणस्यात्मनेपदस्थानित्यतां शापयति । स हि अनुदात्तेत । "विचक्षणः प्रथयन्" इत्यादौ "अनुदात्तेतच हलादेः" (अष्टा०सू०३-२-१४९) इतियुवा दर्शनात् । न चायं ल्युट् । लित्स्वरा. पत्तेः । अन्तोदात्तस्य च पाठ्यमानत्वादिति । एतेन "स्फायत्रिोकस. निध' इति मुरारिप्रयोगो व्याख्यातः । स्यादेतत्-लस्य तिवादयः । लटः शतृशानचौ । लिटः कानज्वा । कसुश्च । “लटः सद्वा" [अष्टा सु०३-३-१४) इत्यात्मनेपदपरस्मैपदयोर्विहितवादित आरभ्यापादप. रिसमाप्तः प्रकरणं किमर्थमिति चेत्, नियमार्थमित्यवेहि । अत एवानु. दात्तङित आत्मनेपदमेवेति व्याख्यातम् । सोयं प्रकृतिनियमः । उत्तर. सूत्रे च भावकर्मणोरात्मनेपदमेवेति अर्थनियमः। यत्रैवकारस्ततोन्यत्रा. षधारणमिति सिद्धान्तात् । तथाहि
"तदसम्बन्ध्यसम्बन्धी व्याप्तिः सैवावधारणम् ।
व्यापकत्वद्योतकैव शब्दसम्बद्धभिन्नजम् ॥ न चास्मिन्पक्षे अनुदात्तेत्प्रभृतिभ्यः परस्मैपदं मा भूत् आत्मनेपदं स्वनियतत्त्वात् 'अत्ति' इत्यादावपि स्थादितिवाच्यम्।शेषात्परस्मैपदमेवेति नियमात् । ननु तत्र कर्तरात्युक्तेः कर्तरि परस्मैपदमेवास्तु । भावकर्मजोट । 'जागर्यते' 'अद्यते' इत्यादौ परस्मैपदं दुर्वारमेवेति चेत्र। भाव.