________________
विधिशेषप्रकरणे आत्मनेपदनियमसूत्रम् ।
रिति किम् ? अत्युतत् . अदुद्रुवत्, इति ङिदभ्यामङ्चङ्भ्यां मा भूत् । कथं पुनः “धातोः" इति लभ्यते इति चेत् , "भूवादि" (अष्टा०सू०१-३-१) सूत्रान्मण्डूकप्लुत्याऽनुवृत्तस्य "धातवः" इत्यस्य विभक्तिविपरिणामा. त्। “सादृश्यमात्रेण परिणामव्यवहारो वस्तुगत्या तु योग्यशब्दा. न्तरमेव सन्निहितं भवति" इति कैयटः । यद्वा-आत्मनेपदेनैव लका. रस्य धातोश्चाक्षेपः । "इको झल" (अष्टास०१-२-९) इत्यत्र सना धातोराक्षेपवत् । अत एव ङिता तस्य विशेषणात्तदन्तविधिा . ख्यातः । 'चित्रीयते' इत्यादौ तु अवयवेऽचरितार्थेन उकारेण क्यज. न्तस्य विशेषणं ततो व्यपदेशिवद्भावान्दिन्ततेति दिक् । एतेन 'चिनुतः' 'सुनुतः' इति व्याख्यातम् । यत्तु तत्र ङितीव द्विदिति व्याख्यानमाश्रित्य समाधानं, तदापाततः । 'पचेते' इत्यादौ “आतो. डितः" (अष्टा०सू०७-२-८१) इति इयादेशाभावप्रसङ्गात् । ननु "वृद्भयः स्यसनोः" (अष्टा सू०१-३-९२) इति सूत्रे स्थग्रहणेन 'विकरणेभ्यो नियमो बलीयान्" इति ज्ञापितत्वाश्चङकोः 'चिनुतः' इत्यादौ चानु पपत्तिरेव नास्तीति चेत, उपजनियमाणेनापि ङिता उपसञ्जातनिमि. तस्यापि परस्मैपदस्य बाधापत्तः । “नियमो बलीयान्" इत्यस्यापि पाक्षिकस्वाच । “वृद्भयः स्यसनोः" (अष्टान्सू०१-३-९२) इत्यस्य वि. करणव्यवधानेऽपि नियमप्रवृत्तिरिति ज्ञापकताया अपि सुवचत्वात् । "शदेः शितः" (अष्टा०सू०२-३-६०) इति सूत्रे भाष्यकैयटयोरिदं स्पष्टम् । तस्माद्यथाव्याख्यानमेव मनोरमम् । हरदत्तस्तु ङित इत्येव व्याख्यत् । “धातोः" इति नापेक्ष्यते । “नियमो बलीयान्" इत्याश्रयः 'णाश्चादौ न दोषः । न च भाविना ङिता बाधः । परत्वात्परस्मैपदस्यैः वोचितत्वात्" इति तस्याशयः । उभयथापि यडीयङोर्डित्वस्य गुणनिषेधे चरितार्थतामाशङ्कय यङः प्रागनुदात्तमकारं प्रश्लिष्य "जुचङ्. क्रम्यदन्द्रम्य" (अष्टा०सू०३-२-१५०) इति ज्ञापकाद्युजभावं वदन्तः ईयङः प्रागिकारमीकारं वा प्रश्लिष्य आद्ये अन्तेदित्वाभावान्न नुम् , द्वितीये एकाच इत्यनुवृत्तेः "श्वीदितो निष्ठायाम्" (अष्टास ७-२-१४) इति नेपिनषेध इति कल्पयन्तः परास्ताः । स्यादेत्-यङ्लुक्यपि सर्व. पातिव्याप्तिः, प्रत्ययलक्षणेन ङिदन्तत्वात् । सत्यम् , ङित्त्वस्य पत्ययाप्र. स्ययसाधारणतया 'सुदृषत्' इत्यत्र “सोमनसि" (अष्टासू०६-२-१९७) इतिस्वरस्येव "अत्वसन्तस्य" (अष्टा०पू०६-४-१४) इति दीर्घस्येव चेहात्मनेपदस्याप्रवृत्तरिति निष्कर्षः । प्राञ्चस्तु 'बोभूतु तेतिक्ते" इत्यत्र तिजेर्यलुगन्तादात्मनेपदविधानं ज्ञापकं यङ्लुगन्तात्प्रत्ययलक्षणेनात्म.