________________
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
डीमुष्ट्योश्व" (अष्टा०सू०३-२-३०) इति सूत्रद्वयंऽपि माय विपरांतं वदन्नुपेक्ष्यः । " नाडीमुष्टयोश्च (अष्टा०सू०३ - ३ - ३० ) इति सूत्रे यथा सङ्ख्या. भावपरं भाष्यमपि पूर्वापरविरोधाच्चिन्त्यम् । एतदेव वा मतान्तरपरं स. तत्रत्यवृत्तेरालम्बनमस्तु | "कर्त्तृकर्मणोः " ( अष्टा०सू०३-३-१२७) इत्यत्र तु वृत्तिश्चिन्त्यैव । "वैशोयशआदेभंगाद्यल् खौ ” (अष्टा०सू०४-४-१३१) इ. त्यत्राप्यस्वरितत्वादेव न यथासङ्ख्यम् । इह भाष्ये वृत्तौ चेत्थं स्थि तम् । चतुर्थे तु वृत्तिकारो योगं व्यभजत् । "भगाद्यल्" इति "खच" इति च ।
स्वरितेनाधिकारः (अष्टा०सू०१-३-११) । " इत्थंभूतलक्षणे" (अ. ष्टा०सू०२-३-२१) तृतीया । अधिकारविनियोगः स्वरितत्वयुक्त शब्दस्वरूपमधिकृतं बोध्यम् । "प्रत्ययः " ( अष्टा०सू०३ - १ - १) "परश्च' (अष्टा०सू०३-१-२) इत्यादि । यथा प्रायेणोत्तरत्रोपस्थितिः । क्व चित्तु पूर्वत्रापि । तदुक्तम्-"अतिङित्यु भयोर्योगायोः शेषः" इति । कियदूदूरमधिकार इत्यत्र व्याख्यानं शरणम् । यथा आतृतीयाध्यायान्तं धात्वधिकारो न तु प्राग्लादेशेभ्य एव । तथा आसप्तमाध्यायपरिसमाप्तेरङ्गा धिकारो न तु प्रागभ्यासविकारभ्य एवेत्यादि । यद्वा-'स्वरिते' इति सप्तम्यन्तम् । तेन तस्मिन्दृष्टे अधिकारो निवर्त्तत इत्यर्थः । कः स्वरिताधिकारार्थः कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम् । नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेग, सत्यम्, अर्थान्तराणि सङ्ग्रहीतुं सूत्रं कृतम् । तथाहि स्वरितेनाधिकाररूपोर्थो ग्राह्यः । " गो. स्त्रियोः" (अष्टा०सू०१ -२-४८) इत्यत्र च स्त्रीशब्दः स्वर्यते । तेन गोटा• ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम् । किञ्च अधिकं कार्यमधिकारः । गौणेऽपि शास्त्राप्रवृत्तिरित्यर्थः । तथा च गौणमुख्यन्यायो यत्र नेष्यते ( अपादानाधिकरणादौ ) तत्र स्वरितः पाठ्यः । अपि च अधिकः कारः कृतिरियम् । यत्पूर्वः सन् परं बाधते । तथा च पूर्वविप्रतिषेधा' संगृहीता भवन्ति । तत्र तत्र स्वरितपाठेनैव गतार्थत्वादिति दिक् । ॥ श्रीशब्द कौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथमान्हिकम् ॥
६०
अनुदात्तङित आत्मनेपदम् (अष्टा०सू०१-३-१२) । अनुदात्तेक उपदेशे यो ङित्तदन्ताद्धातोर्लस्थाने आत्मनेपदमेव स्यात् । एधते, स्पर्धते, बोभूयते, ऋतीयते कथं तर्हि 'शेते' इत्यादि, डिदेव त्वयमिति चेत्, सत्यम् । व्यपदेशिवद्भ।वो बोध्यः । उपदेशे किम् ? 'चुकुटिषति - "गाडू. टादिभ्यः " (अष्टा०सू०९-२-१) इति सम आतिदेशिकं डिस्वम् । घाती