________________
विधिशेषप्रकरणे यथासङ्ख्य परिभाषासूत्रम् ।
५९
1
I
जिष्णुः । " भञ्जभासमिदोघुरच्" [अष्टा०सू०३-२-१६१] भङ्गुरम् । डेहरये । अतद्धिते किम् ? चूडालः । " प्राणिस्थादातो लजन्यतरस्याम्" (अष्टा०सू०५-२-९६) लोमशः । अत्र प्रयोजनाभावान्नत्संज्ञेत्यपि सुव चम् | 'कर्णिका' "कर्णलला टाकनलङ्कारे" (अष्टा०सू०४-३-६५) इति भवार्थे कन् । अत्र “किति च " [अष्टा०सू०७-२-११८] इति वृद्धिः स्यात् रूपश्च न सिद्ध्येत् । "हर उपसङ्ख्यानम्" [का०वा०] रुणद्धि । अयं वा रेफो "हलन्त्यम्" (अष्टा०सू०१-३-३) इतीत्संज्ञः । इकारस्तु " उपदे. शेऽजनुनासिकः” (अष्टा०सू०१-३-२ ) इति । स्यादेतत्-एवं सतीदि. वान्नुम् स्यात् । न च तक्रकुम्भीधान्यन्याय आश्रयितुं शक्यः, 'नन्दति' इत्याद्यव्याप्तेः, सत्यम्, स्कन्दिप्रभृतीनां नकारपाठो ज्ञापकः अन्तेदितामेव नुमिति । यद्वा - "गोः पदान्ते" (अष्टा०सू०७-१-५७) इति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते । तच्चावश्यमनुवर्त्यम् । चक्षिङो नुम् मा भूदिति । अथवा "न दृशः " (अष्टा०सू०३-१-४७) इति शापफान भविष्यति सति हि तुमि इगुपधत्वाभावादेव क्सस्याप्राप्तेः किं तनिषेधेन । यद्वा - "इरितो वा" (अष्टा०सू०३-१-५७) इति ज्ञापकात्लमुदायस्येत्संशा | अवयवे अचरितार्थस्य स्वरितत्वस्य समुदायविशेषकश्वात्स्वरितत्वप्रयुक्तमात्मनेपदम् । तेन 'रुन्धे' इत्यादि सिद्धम् ।
तस्य लोपः [अष्टा०सू०१-३-९] । तस्यतो लोपः स्यात् । तस्यग्रहणं सर्वलोपार्थम् । ञिटुडूना मलोन्त्यस्य मा भूत् । "नानर्थकेऽलोन्त्यविधिः” (प०भा० ) इति तु नास्ति । "अलोन्त्यात्पूर्व उपधा” (अष्टा०सू०१-१६५) इति सूत्रे तस्य प्रत्याख्यानात् ।
समसङ
यथासङ्ख्यमनुद्देशः समानाम (अष्टा०सू०१-३-१०) स्थानां सम्बन्धो यथाक्रमं स्यात् । "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः " (अष्टा०सु०३-१-१३४) नन्दनः, ग्राही, पचः । “समूलाकृतजीवेषु हन्कृञ्ग्रहः” (अष्टा०सु०३-४-३६) 'समूलघातं हन्ति' इत्यादि । अत्रानुवा द्ययोरपि धातूपपदयोर्यथाक्रमं बोध्यम् । स्यादेतत्- 'विदिभिदिछिदेः कुरच्” (अष्टा०सू०३-२-१६२ ) इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं प्राप्रोति । एवं "रूपव्यात" (अष्टा०सु०६-१-११२) ङसिङसोः इत्यादावपीति चेत् । अत्रभाष्यम् - "स्वरितेनेत्यपकृष्यते । तेन स्वांरंतत्वाभावा नेह यथासङ्ख्यम्” इति । प्रतिशास्वरिताः पाणिनीयाः । स्वरितत्वा भावादेव "कर्तृकर्मणोश्च भूकृञोः” (अष्टा०सु०३-३-१२७) इति सूत्रे न यथासंख्यं "नाडीमुष्ट्योश्च" (अष्टा०स्०३-२-३०) इति सूत्रे यथासंख्यं च भवत्येदेति भाष्यम्। वृत्तिकारस्तु "कर्तृकर्मणोश्च" (अष्टा०सू०३-३-१२७)" ना