________________
५८ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिकेकारीयति । आदिः किम् ? पटूयति । अस्ति हि पृथ्वादिषु पटुशब्दस्यो. पदेशः । अत्रेत्संज्ञायां सत्यामथुच् स्यात् । अवयवे हचरितार्थ द्वित्वं समुदायस्य विशेषकं स्यात् ।। ___षः प्रत्ययस्य (अष्टा०सू०१-३-६) । प्रत्ययस्यादिः ष इत्स्यात् । "शि. हिपनि वुन्"(अष्टा०सू०३-१-१४५)नर्तकी। प्रत्ययस्येति किम् ? षोडश । “षष उत्वम्"(काल्वा०) इत्यत्रोपदेशस्थोऽयं षकारः। आदिः किम् ? अवि. षः, महिषः । "अविमहिभ्यां टिष" (उ०सु०४८)। नन्वत्र प्रयोजनाभा. वादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः । न च पक्षे ङीषर्थः षकारः । ङीषोऽपि चितः परस्योदात्तनिवृत्तिस्वरेणो. दात्तत्वात् , सत्यम, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात् ।
चुटू (अष्टा०स०१-३-७) । प्रत्ययाद्यौ चुटू इतौ स्तः । “गोत्रे कुजा. दिभ्यश्फ" (अष्टा सू०४-१-९८) कोजायन्यः । छस्य ईयादेशं व. क्ष्यति । जस् ब्राह्मणाः । झस्यान्तादेशो वक्ष्यति । सो(१)स्याभिजनः इत्यधिकारे "शण्डिकादिभ्यो ज्यः' (अष्टा सु०४-३-९२) शाण्डिक्यः। "चरेष्टः" (अष्टा सु०३-२-१६) कुरुचरी । ठस्येकादेशं वक्ष्यति । “स. तम्यां जनेर्डः" (अष्टा सू०३-२-९७) उपसरजः। ढस्यैकादेशं वक्ष्यति । "धनगणं लब्धा" (अष्टा सू०४-४-८४) इत्यतो 'लन्धा' , इत्यनुवर्तः माने "अन्नाण्णः" (अष्टा०सू०४-४-८५) अन्नं लब्धा आनः । “चुटुषाः प्रत्ययस्य' इति कर्तव्ये योगविभागादनित्यमिदम् । तेन 'कशचुचुः' 'केशचणः' इत्यत्र चकारस्येत्संज्ञा न । सत्यां हि तस्यां "चित (अष्टा०स०६-१-१६३) इत्यन्तोदात्तः स्यात् । चित्करणं तु पर्यायार्थ स्यात् । “अवारकुटारच" (अष्टान्सू०५-२-३०) इत्यतोऽवादित्यनुवर्त. माने "नते नासिकायाः" (अष्टा०सू०५-२-३१) इति टीटच्-अवटीटः । यद्वा चुचुप्चणप्टीटचो यादयः, "लोपोव्योः" (अष्टान्सू०६-१-६६) इति यलोपे इति व्याख्येयम् । __लशक्कतद्धिते (अष्टा०म०१-३-८)। तद्धितभिन्ने प्रत्यये आदिभूता लशकवों इतः स्युः । "ल्युट च" [अष्टान्सू०३-३-१९५] भवनम् । "कर्तरि शप्" [अष्टा०सू०३-१-६८] भवति । "क्तकवत निष्ठा'' (अष्टा० सू०१-१-२६) भूतः, भूतवान् । "प्रियवशेवदः खच्" (अष्टा सू०३-२३८) प्रियंवदः, वशंवदः । "ग्लाजिस्थश्चग्स्नुः " (अष्टा०पू०३-२-१३९)
[१] "सोऽस्य निवासः" [अष्टा०स०४-३-८९] इत्यतः सोऽस्यइत्यः नुवर्तमाने "अभिजनश्व" (अष्टासु०४-३-९०) इत्यधिकारे इत्यर्थः ।