________________
विधिशेषप्रकरणे इत्संज्ञाप्रकरणम् ।
कर्मत्वयोरनुभवबलाद्भानं स्वीक्रियते । कारकान्तराभावमात्रे तु तात्प. यम्" इति । "याख्यातशब्दे भागाभ्याम्" इत्युदाहृतश्लोकोप्येतदमिप्रायक एव । तत्र "यं प्रति" इत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटी. करिण्यामः । एतेन 'अपाक्षीत्' 'अपाक्षीः' 'पचतः' पचन्ति' 'पक्ष्यति' 'पक्ष्यतः' इत्यादावपि भवति' इत्यनेन कर्तृत्वनान्वयो व्याख्यातः । 'भा. धावते' ध्वस्तोस्ति' इत्यादाविव सूक्ष्मावस्थस्य वर्तमानसत्ता. सम्भवात् । ___ उपदेशेऽजनुनासिक इत् (अष्टा सू०१-३-२) उपदेशेऽनुनासिकोजि. संशः स्यात् । उपदिश्यतेनेनेत्युपदेशः। “कृत्यल्युटो बहुलम्" (अष्टा सू० ३-३-११३) इति बाहुलकात्करणे घम् । अन्यथा ल्युट स्यात् । स च धातुपाठप्रातिपदिकपाठौ सूत्रवार्तिके च । एतैर्हि शब्द: उपदिश्यन्ते । तत्र शास्त्रकता पठितस्याप्यनुनासिकस्य पाठ इदानीमपभ्रष्टः । अत एवाहुवृत्तिकारा:-"प्रतिज्ञानुनासिक्याः पाणिनीयाः" इति । तत्र एध, स्पर्ध, इत्यादावनुदात्तत्वादात्मनेपदम् । एधते, स्पर्धते । 'भवति' इत्यप्रोगिवान्नुम् । भवान् । “लण्" (मा०सू०६) सुत्रे अकारस्येत्त्वाद्रप्रत्याहारसिद्धिः । "आचारेऽवगल्भक्लीबोंढेभ्यः" (का० वा०) इति वार्तिके. ऽवगल्भादेरनुनासिकरवनानुदात्तत्त्वात्तङ् । अवगल्भते इत्यादि । उपदे. थे इति किम ? अभ्र आँ अपः । "आङोनुनासिकश्छन्दास" (अष्टा०सू० ६-१-१२६) इत्यनुनासिकः । नाऽसौ शास्त्रे पठितः। नन्वेवं "उजः' (मष्ठासू०१-१-१७) "ॐ" (अष्टा०सु०१-१-१८) इत्यत्रातिप्रसनः । विधा. नसामोनेति तु प्रकृतेपि तुल्यम् । अथ "अनुबन्धा अनेकान्ताः" इति पक्षे 'अम्र माँ अटितः' इत्यादौ "आदितश्च" (अष्टा०४०७-२-१६) इती. निषेधार्थमित्संक्षाकिन स्यादिति चेन्न । एवमपि "आऊ इत" इति व. कव्ये मनुनासिकविधानस्य वैयर्थ्यापत्तः । एतेन दधि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः क्विप्यल्लोपयलोपयोईस्वत्वे च "अणोऽप्रगृह्यस्य" (मटान्सू०८-४-५७) इत्यनुनासिकः! अत्र"इदितो नुम् धातो."(अष्टा०स० ७-१-५८) इति नुम् स्यात् । 'दधि 'मधु' इत्यादिषु प्रातिपदिकेषु 'भवति' 'पचति' इत्यादिषु च हत्कार्य लोप एव स्यात् । तस्मादुपदेशग्रहणं कर्तव्य. मिति परास्तमा "अणोऽप्रगृह्य इत्' इति वक्तव्येऽनुनासिकविधानसामर्थ्या. दिसंशाविरहोपपत्तेः । सत्यम् । उत्तरार्थमुपदेशग्रहणम् । अजिति किम्? मनिन्प्रत्यये मकारस्य मा भूत् । सत्यां हि तस्यां "अन्येभ्योपि दृश्यन्ते" (अष्टा०सू०३-२-७५) इति हलन्तेष्वन्त्यादचः परः स्यात् । अनुनासिकः किम् ? चिरिणोति, जिरिणोति ।