________________
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके-
माध्ये तूकार्थसाधनाय निरुककारवचनमुदाहृतम् - "षद्भाववि कारा इति ह स्माह भगवान्वार्थापणिरिति । भावस्य क्रियायाः षट् प्रकाश इत्यर्थः । तेषु च जायतेऽस्तीति पाठात्सर्वक्रियान्वयः सिद्ध · स्वर्थः । कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ । भावस्य सत्ताया एते प्रकाराः सप्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतथावभासते " इति । तथा च "जातिसमुद्देशेऽपि सम्बन्धि भेदात्सत्तैवेत्युपक्रम्योक्तम्-
५४
" प्राप्तक्रम विशेषेषु क्रिया सेवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्वमिति कथ्यते” ॥ इति ॥
व्यापारविशेषाणां साध्यत्वात् क्रमिकत्वाच्च तदुपहितायास्ते भवत इत्यर्थः । ' पाकः' इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः । घञा तु सिद्धरूपायाः । उक्तञ्श्च-
"क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्त्तिता ' सिखतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति धविधिम् ॥ आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स धत्रादि निबन्धने" ॥ इति । लिङ्गस इन्या कारकाद्यन्वय योग्येनावस्थाविशेषेण घमादिभ्य उपस्थितिरित्यर्थः । एतेन "कृदभिहितो भावो द्रव्यवत्प्रकाशते " इति सृ. तीयाध्याये भाष्यमपि व्याख्यातम् । प्रकल्पितेत्यनेन पदस्फोटस्यैव वा. स्वदर्ता श्यनयति-साध्यस्वनेति । अत एव तम्प्रतिकारकतया ओदनादेरन्वय इति मावः । अत एव 'भोक्तुं पाकः' 'भुक्त्वा गमनम्' इत्यादौ तुमुनादयः सिद्धाः । कृत्वोर्थास्त्वनभिधानानेत्येव शरणम् । अत एव कचिदृश्यतेपि द्विर्वचनम् । 'द्विरणविधिः' इति सूत्रवार्त्तिकयोः प्रयोगात् । सत्वभावस्त्विति । अत एव 'पार्क करोति' इत्यादी कारकत्वेन साऽन्वे. तीत्यर्थः । नन्वेवं "पश्य मृगो धावति" इत्यादौ मृगकर्तृकशीघ्र गते दें. शनम्प्रतिकर्मता न स्यात् । न च संसर्गमर्यादयेह कर्मतामानेऽपि प्रका रत्वेनाभानान्नोकदोष इति वाच्यम् । एवमपि 'पचति' भवति' इत्यादाबसङ्गतेः । एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तमाना भवनकियेति हि तत्र वाक्यार्थः । तत्र च 'भवति' इति लकारार्थस्य कर्तुर्देवइतकर्तृकपचिकियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्याव विकत्वात् । तथा च देवदत्तवत्पचिक्रियायाः सत्वधर्मो दुर्वारः । अत्राह :- "कर्तृत्व