________________
विधिशेषप्रकरणे धातुसंज्ञासूत्रम् । (अष्टा००१-१-५९) इतिषत्तन्त्रावृस्यादिना वा उभयलामः । सर्वथा. पि क्रियावाचिनो स्वादय एष धातव एति स्थितम् । का.पुनः क्रिया ? उध्यते, करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापारकण भावनैव क्रिया । तथाहि-अभवतो गगनादेरक्रियमाणतया भवताच घटादेः क्रियमाणतया भवत्यर्थक ः करोतिकर्मत्वम् । तथा च करोस्य. धकर्तुषितृप्रयोजकतया भवतेरुत्पस्यर्थाप्रयोजकव्यापारे णिजुत्पद्यमानः करोत्यर्थमवलम्बते । उक्तश्च
"करोतिक्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ करोत्यर्थस्य यः कर्ता भवितः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यरचं प्रपद्यते ॥ प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः। ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु । तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः।
प्रयोजकक्रियामाहुर्माधिना भावनाविदः" इति । साच सकलधातूनां वाया । अत एव किं करोति' इति प्रश्ने 'पति' 'पठति' इत्याधुत्तरं समच्छते। न चालो मीमांसकोक्तरीत्या प्रत्ययवाच्यैवास्तामिति वाच्यम् । भोकव्यमित्यावावास्यातं विनापि तत्प्रतीतेः । तथा तत्रापि कारकापेक्षा दृश्यतं । अस्ति च तत्रापि करो. तिसामानाधिकरण्यं, किंकर्तव्यं, भोक्तव्यम् , किं कृतवान्भुक्तवानि. ति। किञ्च, भावयति घटम्' इति वत् त्वन्मते 'भवति घटम्' इत्यपि स्थात् ' तुल्यार्थत्वात । एष्टान्ते कर्नुः कुम्मकारस्य व्यापारं णिजाचष्टे, दार्शन्तिके स्वास्यातप्रत्ययः । मनु प्रयोजकव्यापारो णिज:, कर्तृव्या. पारस्पाख्याताः । इति वैषम्यमिति चेत्, कारकचकप्रयोक्तुः क. नुस्खे घटस्यातथास्वाद। यदि
"धातुमोक्कक्रिये नित्यं कारके कर्तृतज्यते" तिमहरिप्रतिपादितरीत्या प्राधान्येन धातूपातव्यापारस्वरूप कर्तृवं तवापि सम्मतं कस्तहादानीमाख्यातार्थः । व्यापारस्य धातुन. वामिहितत्वात् । अपि च, धातोः सकर्मकाकर्मकस्वविभाग उच्छिधेत । 'अकर्मकाउच' (अष्टा०सू०१-३-२६) इत्यादिसूत्राणि च विरुध्येरन् । मनु सिद्धान्तेऽपि क्रियायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत्, न, फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य पश्यमाणत्वात् । किा, 'ज्योतिष्टोमयाजी' इत्यादौ "कर.