________________
५० शब्दकौस्तुभप्रथमाध्यायतृतीयपादे प्रथमान्हिके
अत एव "कुर्द खुर्द गुर्द गुद क्रीडायामेव" (धासु०२१-२२-२३२४)इत्येषकारः पठ्यते "श्लिष आलिङ्गने" (अष्टा०सू०३-१-४६) इत्यादिसूत्राण्यपीह सापकानि । तस्मात् 'याः पश्य'इत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम् । गणपठिता इति किम् ? हिरुक, पृथक्, ऋते, इत्याद्यव्ययानां 'शिश्ये' इति भावार्थतिङन्तस्य च मा भूत् । न चैवं सौत्रध्वव्याप्तिः। स्तम्भवादीनामुदित्करणेन धात्वधिकारीयकार्य. विधानेन च धातुत्वानुमानात् । न चैवमपि लौकिकानां चुलुम्पादीना. मसङ्ग्रहापत्तिः । भ्वाद्यन्ते यजादिसमाप्त्यर्थ वृत्करणेऽपि भ्वादीनाम. समातेः । धातुवृत्तिषु तथैव व्याख्यातत्वात् । “कास्यनेकाग्रहणं चु. लुम्पाद्यर्थम्" (काभ्वा०) इति कात्यायनवचनेनाप्येतल्लभ्यते । एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्त्यर्थतया दिवादीनामपरिसमाप्तेः 'मृ. ग्यति'इत्यादिसिद्धिः । वस्तुतस्तु चुरादीनामन्वे "बहुलमेतन्निदर्शनम्" इति गणसूत्रेण सकलेष्टसिद्धिः । तद्धि धातुवृत्तिषु द्वधा व्याख्या. तम् । भ्वादिगणपठितेभ्योऽपि णिच् प्रयोगानुसाराजप इति । दश. गणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येऽपि शिष्टप्रयुक्ता धातवः सयाहा इति च । स्यादेतत्-भूरादियेषामिति विग्रहे यणि सति भ्वादय इति स्यात् । क्रियावाचित्वञ्च सुत्रानारूढमेवेति । उच्यते-"भवनं भूः क्रियासामान्यम् । वदन्तीति वादयः वदेरौणादिक इम्" इति भाग्यम् । यद्यपि "वसि वपि यजि राजि नजि सहि हनि धासि धादि पारिभ्य इझ" [उन्सू०५७४] इत्यौणादिकसुत्रेण वदेय॑न्तादिन विहितस्तथापि बहुलग्रहणात केवलादपि भविष्यतीति न्यासकारादयः । वस्तुतस्तु"ध. दन्तीति वादयः" इति भाग्यमर्थकथनपरम् । ण्यन्तादेव विश् । न चेह ज्यानन्वयः। पचतिपाचयत्योस्तुल्यार्थत्वात् । भुवो वादय इति वि. प्रहः । तथाच क्रियावाचित्वं तावत्सूत्रारूढम् । निरनुबन्धानां शब्धि. करणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संशेत्यनुमीयते । “स. नाधन्ता धातवः” (अष्टा०सू०३-१-३२) इति सूत्रारम्भाश। अथ वा भूरा. दिर्येषामिति विग्रहः । निपातनाद् वुगागमः महासंचाकरणं तु "दधति क्रियाम्" इति धातवः इत्यन्वर्थसंक्षाविज्ञानार्थम् । यद्वा-भूध वाश्चेति धन्वा । आविशब्दयोस्तु व्यवस्थाप्रकारवाचिनोरेकशेषः । ततो मूवी मादी येषामिति बहुव्रीहिः। भूप्रभृतयो वासडशाः क्रियावाचिन इति यावत । अथ वा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः । तयोरेकशेषे स्वरभिन्नानामिति बहुव्रीहिशेषः। भुषो वादय इति षष्ठीतत्पुरुषः । वाच्यवाचकभावश्च षष्ठयर्थः । "द्विर्वचनेचि.'