SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे धातुसंज्ञासूत्रम् । "ब्राह्मणादुनकन्यायामाभाग नाम जायते । माहियोनौ प्रजायते विशुद्राङ्गनयो पात्" ॥ इति स्मृतेः॥ गोशब्दस्तु स्त्रीगवीपरोऽयं स्त्रीलिङ्गः । अपामुलप इति नामधेयमि. ति । अनित्योयं निषेधः । “प्राच्यभरतेषु (अष्टा०सू०ए०२-४-६६)इतिसूत्रनिर्देशाल्लिङ्गात् । तेन "प्रमाणप्रमेय" इत्यादिषु द्वन्द्वः सिद्धः । एतेन 'अविद्या तन्चितो योगः षडस्माकमनादयः । मत्स्यादौ तविशेषयोः" इत्यादिप्रयोगा व्याख्याताः । सूत्रारम्भे त्वे. तेन सिखयेयुरेवेति सहृदयैराकलनीयम् । प्राम्यपशुखचैवतरुणेषु स्त्री (अष्टा०स०१-२-७३) । एषु सहविव. क्षायां स्त्रीशिष्यते । “पुमान् स्त्रियां" (अष्टा सू०१-२-६७) इत्यस्यापवा. दः । गाव इमाः। प्राम्यग्रहणं किम् ? रुरव इमे । पशुग्रहणं किम् ? ब्राह्मणाः । सङ्घषु किम् ? पती गावौ चरतः । एकशेषस्यानेकविषयत्वे लब्धे सङ्घग्रहणसामर्थाद बहूनां सङ्घो गृह्यते । अतरुणेषु किम् ? वत्सा इमे । बर्करा इमे । अनेकशफेष्विति वक्तव्यम् (का० वा० ) अश्वा इमे । गर्दभा इमे । एकशफत्त्वात्पुशेष एव । “शर्फ क्लीबे खुरः पुमान्" ( अ० को०२-८-४९) इत्यमरः । हरदत्तस्तु "शफाः खुराः" इति प्रा. युङ्क । तत्र शफशब्दस्य पुंस्त्वे मूलान्तरं मृग्यम् । उष्ट्राणां स्वारण्य. त्वात स्त्रीशेषाभावः। ॥ इति श्रीशब्दकौस्तुभे प्रथमाध्यायस्य द्वितीये पादे तृतीयमान्हिकं पादश्च समाप्तः ॥ सुवादयो धातवः (अष्टा सु०१-३-१) । क्रियावाचिनो गणपठिता धातुसंशाः स्युः । धातुत्वाल्लडादयः । भवति, एधते । क्रियावाचिन: किम ? 'याः पश्य' इत्यादी धातुत्वं मा भूत । सति हि तस्मिन् "मातो. धातो": (अष्टासु०६-४-१४०) इत्यालापः स्यात । न च "या प्रापणे" (पासू०१०४९) इत्याधर्थनिर्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थ निर्दिदिशुरिति स्मयने । पाणिनिस्तु "वेध" इत्याघपाठीदिति भाग्यवार्तिकयोः स्पष्टम् । किश्च अभियुक्तैरपि कृतोर्थनि. देशो नार्थान्तरनिवृत्तिपरः सुखमनुभवतीत्यादावधातुत्वप्रसकात । उक्तश्च-- "क्रियावाचित्वमाख्यातुमेकैकोर्थः प्रदर्शितः। प्रयोगतोऽनुसतम्या अनेकार्था हि धातवः" ॥ इति । शब्द. द्वितीय. 4
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy