________________
विधिशेषप्रकरणे एकशेषप्रकरणम् । तिभागवित्तिकौ' इत्यत्र "वृद्धोयूना" (अष्टा सू०१-२-६५) इति स्या. त् । इह हि कुत्सासौवीरत्वाभ्यां प्रयुक्तऽपि ठकि युवप्रयुक्ततास्त्येवेति विशिष्टाऽभावो निर्बाधः। एवमिन्द्रेन्द्राण्यावित्यत्र प्रकृतसूत्रं प्रवर्तत । 'हिमहिमान्यौ' इत्यादौ चोत्तरसूत्रमिति दिक् । नन्वेवं गार्यवात्स्यायः नयोरतिप्रसङ्ग इति चेत् , योसौ विशेषः स तल्लक्षणश्चेदिति वचनव्य क्या पाठादुद्देश्यविधेयान्वयलाभात् । एवञ्च कृत्स्नस्य विशेषस्य त. न्मात्रप्रयुक्तत्त्वं फलितम् । तेन पदान्तरपर्यन्तानुसरणं कैयटादीनां युक्त मेवेति दिक् । तदितरप्रयुक्तविशेषविरहरूपविशिष्टाभावविवक्षायान्तु सर्व सुस्थम् । एतेन सा च स च तावितिव्याख्यातम् । अनैमित्तिक. स्यैकशेषस्य तद् तद् इत्यवस्थायां प्रवृत्तावपि पुंस्त्वनियमस्यैतेन ल.. भ्यत्वात् । ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र तु न भवति । स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सहविवक्षा च प्रधानयोरेव । तेन यत्र प्र. धानयोरेव स्त्रीपुंसयोर्विशेषप्रयोजकता तत्रैव एकशेषप्रवृत्तेः इह वा प्रधानकृतस्याऽपि विशेषस्य सत्त्वात । एवकारानुवृत्तेर्नेह-"इन्द्रेन्द्रा. प्यो' । इह हि पुंयोगकृतोऽपि विशेषः । 'भारण्यारण्यान्यौ । इह मह. त्वकृतोऽपि विशेषः । पुमानिति किम् ? प्राक् च प्रतीची च प्राक्प्रती. च्या स्तः । प्रपूर्वादश्चः क्विनन्तादस्तातेरंचलुगिति "तद्धितश्चासर्ववि भक्तिः” (अष्टा सू०१-१-३८) इत्यव्ययत्वादलिङ्गः प्राक्शब्दः ।
भातृपुत्रौ स्वसृदुहितृभ्याम् ( अष्टा०स०१-२-६८) । यथासंख्यं शि. ज्येते । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।
नपुंसकमनपुंसकेनैकवचास्थान्यतरस्याम् (अष्टा सू०१-२-६९) । अक्लीवेन सहोको क्लांबं शिष्यते तच वा एकवत् स्यात् । तल्लक्षण एच चेद्विशेषः । शुक्लः कम्बलः, शुक्ला बृहतीका, शुक्लं वस्त्रं, तदिदं शु. क्लम् । तानीमानि शुक्लानि । अनपुंसकेनेति किम् ? शुक्लं शुक्लश्च शुक्ले । एकवच्चेति न भवति । अस्येति किम् ? उत्तरसूत्रे एकवद्भावानु. वृत्तिर्मा मृत्।
पिता मात्रा (अष्टा सु०१-२-७०)। मात्रा सहोतो पिता वा शिष्य. ते। पितरौ। मातापितरौ। अयं योगः शक्योऽकर्नुम । तथाहि-"यः शिष्यते स लुप्यमानार्थाभिधायि” इतिन्यायेनास्मिन् विषये पितृशब्द एव मातरमपि वक्तीति निर्विवादम् । तत्र च निरूढलक्षणा वा शक्तिरेव वेत्यन्यदेतत् । न च द्वन्द्वनिवृत्त्यर्थ सूत्रम् । तस्याऽपि पक्षे इष्टत्वात् । एवं "श्वशुरः श्वश्वा "(अष्टा०सू०१-२-७१)इत्यत्रापि बोध्यम्। एतेन
"पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा' (या स्मृ०१३५)।