________________
शब्द कौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिके
भाग्याननुगुणन्तयोरुपचयापचययोरभावे सति यदुभयोरन्तरसदृशं तनपुंसकम | "नभ्राण्नपात्" (अष्टा०सू०६- ३-७५) इति निपातनादिति भावः । तथा च स्थितिमात्रं नपुंसकम् । अत एवाविर्भावतिरोभावयोरपि स्थितिसामान्यविवक्षासम्भवान्नपुंसकलिङ्गसर्वनामेति सिद्धान्तः । पुमानपुंसकमितिशब्दाश्च शुक्त्यादिशब्दवद्धर्मे धर्मिणि वर्तन्त इत्यवधेयम् । स्वकृतान्त इति । " कृतान्तौ यमसिद्धान्तौ" (अग्को०३३-६४) इत्यमरः । वैय्याकरणसिद्धान्ते इत्यर्थः ।
४६
वृद्धोयुनातल्लक्षणश्वेदेव विशेषः (अष्टा०सु०१-२-६५) । वृद्धो - गोत्रम् | "अपत्य मन्तर्हितं वृद्धम्” इति पूर्वाचार्यैः सूत्रितस्वात् । यूना सहोकौ वृद्धः शिष्यते गोजयुवप्रत्ययमात्र कृतञ्चतयोर्वैरूप्यं कृत्स्नं स्यात् । गार्ग्यश्च गार्ग्ययणश्च गार्ग्यौं । तल्लक्षणं किम् ? भागवित्तिभागवि fast | कृत्स्नं किम् ? । गार्ग्यवात्स्यायनौ ।
I
स्त्री पुंवञ्च (अष्टा०सु०१ -२ -६६) । यूना सह विवक्षायां वृद्धा स्त्री शिष्यते तदर्थश्च पुंवद्भवति । स्त्रीत्वस्य वैरूप्यकारणस्याधिक्यात्पूर्वेणाप्राप्तौ वाच्यम, पुंवदिति विधातुञ्च । गार्गी च गार्ग्यायणौ च गर्गः । अस्त्रियामित्यनुवर्त्तमाने "यञञोश्च" (अष्टा०सू०२-४-६४ ) इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ।
पुमान् स्त्रिया (अष्टा०सु०१-२-६७) । सरूपाणां मध्ये स्त्रिया सहोकौ पुमान् शिष्यते स च पुंवदेव स्यात्तल्लक्षण एव विशेषश्चेत् | सम्पृका च संपृकं च सम्पृक्तौ । “यः शिष्यते स लुप्यमानार्थाभिधायि” इति सि. द्धान्तात्स्त्रीत्वस्यापि सत्वेन टापू प्राप्तः पुंषदेवेत्यनुवृत्तेर्न भवति । हंसश्च वरटा चेत्यादा हंसजाति साम्येऽपि शब्दवैलक्षण्यस्य स्त्रीत्व पुंस्त्वमात्रप्रयुक्तत्वादेकशेषः प्राप्तः रूपग्रहणानुवृत्त्या वार्यते तदनुवृत्तौ च "भ्रातृपुत्रौ स्वदुहितृभ्याम् ” (अष्टा०सू०१-२-६८) इति सूत्रं ज्ञापकम् । अन्यथा एकापत्यत्वस्य अपत्यत्वस्य वा साम्यात्तत्राऽपि "पुमान् स्त्रिया" (अष्टा० सू०१-२-६७) इत्येव सिध्येत् । नन्वेवमपि गौरीयं गौश्चायं तयोः सहोक्तौ पतौ गावौ इति नियमतो न स्यात् । नैष दोषः । इयमयमिति पदान्तरगम्येऽपि तल्लक्षणविशेषे "तुमान् स्त्रिया" (अष्टा०सू०१-२-६७) इत्यस्य प्रवृत्तिसम्भवादिति कैयटः स्यादेतत्-तल्लक्षणविशेषरूपो विशिष्टा भाषोऽत्र हेतुः । स च किन्नरैरप्सरोभिश्च क्रीडद्भिरित्यादो विशेषणा भावाद | 'गायौ' इत्यत्र तु विशेष्याभावादित्यम्यदेतत् । तथा च किमये पदान्तरगम्यत्व पर्यन्तमुक्तमिति चेत्, उच्यते । नेह विशिष्टाभावः प्रयोजकः किन्तु तन्मात्रप्रयुक्तो विशेषः प्रयोजकः । अन्यथा 'भागवि•