________________
विधिशेषप्रकरणे एकशेषप्रकरणम् ।
४५
सूक्ते अक्षकितवनिन्दाप्रस्तावअक्षस्याहमेकपरस्येत्यादयाऽक्षेशब्दा ब. हवोन्तोदात्ता एव प्रयुज्यन्ते । तस्य नाक्षः' इत्यादौ तु रथावयवपर. त्वादायुदात्तः । उभयोः सहविवक्षायान्तु आधुदात्तस्य शेषः । इन्द्रिय वाचिना क्लोबेन सहविवक्षायान्तु "नपुंसकमनपुंसकेन" (अष्टा०सू०१२-६९) इति अक्षमक्षाणीत्यायूह्यम् । नवचेतनानां देवतानां कथं न. पुंसकादिव्यवस्थेति चेत् , उच्यते । लोकप्रसिद्धमवयवसंस्थानविशेषा स्मकलिहू तावन्न व्याकरणे आश्रीयते । दारान् इत्यादौ नत्वाभावप्रस. कात् । तटस्तटीतटमित्यादी यथायथ लिङ्गात् त्रितयनिबन्धनकार्याणा. मसिद्धिप्रसनाच्च । किन्तु पारिभाषिकमेव लिङ्गत्रयम् । तच्च केवला. न्वयि । अयमर्थः इयं व्यक्तिरिदं वस्त्वितिशब्दानां सर्वत्राप्रतिवद्धप्रसरत्वात् । तत्र कश्चिच्छन्दः एकस्मिन्नेव लिङ्ग शक्तः कश्चित्तु द्वयोः क. श्चित् त्रिग्विति लिङ्गानुशाप्सनादिभ्यो निर्णेयम् । कुमारब्राह्मणा. दिशब्दास्तु लौकिकपुंस्त्वविशिष्टे शास्त्रोये पुंस्त्वे शक्ताः लौकिकस्त्री. त्वविशिष्टे च शास्त्रीयस्त्रीत्वे । कथमन्यथा “कुमारी' 'कुमार' इत्यादयः प्रयोगा व्यवतिष्ठेरन् । “करेणुरिभ्यां स्त्रीनेभे" (अको०३-३-५२) इत्यमा रस्याप्ययमेवार्थः। नन्वेवं पशुनेतिपुंस्त्वं विवक्षितमिति मीमांसकोदोषः कथं योज्यः । पारिभाषिकस्याव्यावर्तकतया तद्विवक्षाया अकि. श्चित्करत्वात् । लोकिकस्य तु पशुशब्दादप्रतीतेरिति चेत्, सत्यम् । "छागोवा मन्त्रवर्णात्" इति षष्ठान्त्याधिकरणन्यायन पुंस्त्वस्य नियमो बोध्यः । छागशब्दस्थ लौकिकपुंस्त्वविशिष्टपारिभाषिक शक्तत्वादिति दिक् । तच्च जातित्र येके । उक्तं च हरिणा-.
"तिस्रो जातय एवैताः केषां चित्समवस्थिताः ।
अविरुद्धो विरुद्धाभिगोमनुष्यादिजातिभिः" ।। इति । भाष्ये तु "स्त्रियाम्'' (अष्टा सू०४-१-३) इतिसूत्रे प्रकारान्तर. मुक्तम् ।
"संस्त्यानप्रसवौ लिङ्गमास्थेयो स्वकृत्तान्ततः । संस्त्याने स्त्यायतेर्डट् स्त्रीसूतेः सप्रसवे पुमान् ॥
उभयोरन्तरं यश्च तदभावे नपुंसकम् ॥” इति । अयमर्थः-संस्त्यानं-स्त्री । सत्वरजस्तमोलक्षणानां गुणानामपचयः । प्रसवो गुणानामुपचयः । स एव पुमान् । सूतेर्धातोः सप्सकारस्य प. कारादेश इत्यर्थः । सूङो दुमसुन्निति माधवः । यत्तु उज्ज्वलदत्तेन याः तेर्दमसुनित्युक्तम् । यच्च "सोसुड़" (अष्टा०सू०७-१-८९) इति सूत्रे न्यासरक्षिताभ्यां "पुनातेर्मकसुन हस्वश्च" इति सूत्रं पठितं तदुभयमपि