________________
४४
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिके
इति वदतां भट्टानां ग्रन्थोऽपि व्याख्यातः । ण्यप्रत्ययान्ताना. मेकशेषः । ण्यप्रत्ययान्तानामेव वेति तदाशयात् । कृतैक शेषाणां प्रजापतिर्देवता येषामिति कृतैकशेषयच्छब्देनोपस्थापितानां तद्धितस गतिस्तद्धितवाच्यता। तथा च मिलितानां देवतासम्बन्धं बोधयितुं लौकिकविग्रहे येषामिति निर्देशः।वृत्तौ तु देवताववाचकस्य तद्धितस्यैः कशेष इति मिलितेषु पशुषु देवतान्वयादेको यागः। अग्नीषोमीय इत्यादौ मिलितयोदेवतायामभेदान्वये यथेत्युदात्तवार्तिकस्योत्तरा. धेऽर्थोध्यवसेयः। युक्तं चैतत् । प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृती भवेदित्युत्तरवार्तिकस्यानुगुण्यात् । स्यादेतत्-प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् । अमेदश्चेह सम्बन्ध आग्नेयादावियं स्थितिरिति पक्षे देवतावतां साहित्यं लभ्यते न तु सहित तानां देवतात्वे देवतायां प्रदेये च खण्डशः शक्तिरिष्यत इति पक्षेऽपि एकप्रत्ययोपात्तदेवतान्वयस्यान्तरङ्गत्वादेवमेवेति चेत्, सत्यम् । प्रदेये एव शक्तिः प्रकृतेस्तु प्रत्ययसमभिव्याहारादेवतायां निरूढलक्षणेत्या. शयेनाऽयं ग्रन्थो नेयः । केवलाद्देवतावाची तद्धितोऽग्नेः समुश्चरन्नित्या. दिग्रन्थास्तु मतान्तराभिप्रायेण नेयाः । न चैवमपि विरूपैकशेषपक्षेस मानार्थतालाभार्थ प्रकृत्यर्थान्वयस्य प्राथमिकत्वं स्वीकार्यमेवेति वाच्यः म् । ययय इत्येषामेकविभक्तिं प्रति प्रकृतित्वाभावेऽपि विभक्तौ परतः सा रूप्यसम्भवेन सरूपैकशेष एवेत्याशयात् । प्रकृतमनुसरामः। स्वरभिः नानां यस्योत्तरः स्वरविधिः स शिष्यत इति वक्तव्यम् । तेने पूर्वोदाटते 'हरिण्यो' इत्यत्र ङीबन्तस्य पित्वादनुदात्तप्रत्ययकस्य शेषः । न तु जा. तौ पुंयोगे वा यो ङीष् तदन्तस्य प्रत्ययस्वेरणान्तोदात्तस्य। ननु "वर्णा. दनुदात्तात्" [अष्टा०सू०४-१-३९] इति ङीषन्तस्यापि उदानिवृत्ति स्वरेणान्तोदात्तता स्यादेवेति चेत् , भ्रान्तोसि । उदात्तनिवृत्तेरेवाभा वात्। "वर्णानान्तणतिनितान्तानाम्" (फि०सू०-३३) इति फिटसूत्रेण प्रकृतेरनुदात्तत्वात् । तदुक्तं वर्णादनुदात्तादिति । तथा मीमांसते इति 'मीमांसक' लित्स्वरेण मध्योदात्तः । मीमांसामधीते मीमांसकः । "क्रमादिभ्यो वुन्" (अष्टा सू०४-२-६१)। नित्स्वरेणाधुदात्तः। उभयोः सहविवक्षायामाशुदात्तः । उभयोः सहविवक्षायामागुदात्तः शिष्यते नि. स्वरस्य परत्वात् । अक्षौ अक्षाः। “अक्षस्यादेवनस्व" (फिन्सू०३५) इति फिट्सुरेण शकटाक्षे आधुदात्तः । देवनाक्षे तु "फिषः"(फिन्सू०१) इत्यन्तोदात्तः । यद्वा-अशेहेवने इति प्रत्ययान्तत्वादन्तोदात्तः। शकटा. घयवबिभीतकयोस्तु घनन्तत्वादाधुदात्तः । अत एव "प्राचेयाम इति